पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ खर्गः] समाप्य पितृकुलानि ते आपु: पुनरागमम् 1 स्थाङ्गाडयनत्यूहाः हंसा: कारण्डवाः पुत्राः । तथा पुंस्कोकिलाः क्रौश्चाः विसंज्ञा भेजिरे दिशः ॥ ४३ ॥ स्थाजाहयः- चक्रवाकः । 'नत्यूहो जलरहु: स्यात् '-kis Gary | कारण्डवाः महापक्षाः-ar \ इवाः- स्थूलबकविशेषा:-

-LOTmg || ४३ ॥

तेन शब्देन वित्रस्तैः आकाशं पश्चिभिर्वृतम् । मनुष्यैरावृता भूमि: * उभयं प्रयभौ तदा ।। ४४ ।। ततस्तं पुरुषव्याघ्रं यशखिन 'मरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ ४५ ॥ विगर्हमाणः कैकेय सहितो मन्थरामपि । अभिगम्य जनो रामं वाष्पपूर्णमुखोऽभवत् ।। ४६ ।। तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् । पर्यध्वजत धर्मज्ञः पितृवत् मातृवच सः ।। ४७ ।। पर्यध्वजतेति । परिष्वङ्गयोग्यानिति शेषः ॥ ४७ ।। स तत्र कांचित् परिषस्वजे नरान् नराश केचित्तु तमभ्यवादयन् । चिकार सर्वान् सवयस्यबान्धवान् यथाईमासाद्य तदा नृपात्मजः ।। ४८ ।। तदेवोच्यते —स तत्रेत्यादि । ४८ ॥ 375

  • उभयमित्यस्यैव प्रपश्च: - आकाशं भूमिरिति । आकाशं पक्षिभिर्वृतं प्रवभी, भूमिः

मनुष्यैराता प्रवभाविति यावत् + सहितः - अन्योन्यसंगतः - गो. सहित: अभिगम्ये- स्थन्वयः । चकार-संमानमिति शेष:- गो. बधाई सनवस्यमान्यनाम् चढ़ारेति वा । 1 मकल्मषम्-च.