पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौसल्याचाच तं देशं वसिष्टेन सहाययुः pe कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता सुमित्रामब्रवी' हीना याचान्या * राजयोषितः ॥ ३ ॥ इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने ' प्राकलनं तीर्थं ये ते निर्विषयीकृताः ॥ ४ ॥ इदमित्यादि । ये ते प्रसिद्धाः रामादयः, अक्लिष्टकर्मणां अनाथानां तेषां किष्टं--क्केशावई बने--वनवासे प्राक्कलनं-- बहुव्रीहिरयं, प्रथमपरिग्रहवत् तीर्थ- पुण्यतीर्थं आगङ्गायमुनं देशीयमेव तीर्थम् । एवं पा पाठ 'प्राक्केवलं तीर्थ इति पठित्वा असतानू यद्वापक्षानाहान्यः ॥ ४ ॥ [१] १०४ सर्ग:] | 377 1 52515 इतः, सुमित्रे ! पुत्रस्ते सदा जलमतन्द्रितः ।

  • स्वयं हरति सौमित्रिः मम पुत्रस्य कारणात् ।। ५ ।।

sungis जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः । ते S भ्रातुर्यदर्थ सहितं सर्व ॥ तद्विहितं गुणैः ।। ६ ।। -

  • राजयोषित इति द्वितीया बहुवचनान्तम् । ते प्रसिद्धा: ये रामादयः प्राक्

निर्विषयीकृताः—राज्यानिष्कासिताः- -निरामयीकृता वा, तेषां विटं- उपमर्दितं तीर्थ- अवतरणस्थल मित्यर्थः, केवलं निश्चितं दं रामादीनां स्नानादिभिव्यवहितस्थलं नून मिति - भावः - ती. गो. किटं—अहो कृिष्टमित्ययें भावार्थको वा बने अनाथानामित्यत्रत्र हेतु:- ये ते निर्विषयी कृता इति । 'अहं सर्व करिष्यामि जाग्रतः स्वस्तश्च ते इति वदतो लक्ष्मणस्य स्वभावं जानन्ती कोसा एवं वदति। § भ्रतुः - ज्ये8अ तुः अर्थसहितं- प्रयोजनसहितं यत् कर्म, तत्सर्वं गुणैर्विहितं- ' ज्येष्ठ भ्राता पितृममः इति बचनात् पितृशुश्रूषावणायक इत्यर्थः- गो. यत्- यस्मात् भ्रदुर्गुणै: विहितं तत् सबै 2 जलाहरणादि अर्थसहितं - अर्धवद्भवति, गुणैदोस्यमुपागतः: ' (किष्कि, 4-12) ‘कृतार्थोऽहं भविष्यामि ' (अयो. 31-24) इत्ययं खलु लक्ष्मणस्य स्वभाव इति भावः । || आतुरर्थरहितं यत् तदेव सर्व गुणैः- गुणवद्भिः गतिं - रा. द्दीनां च. 2 प्रा-ड ३ रहितं- ङ. तह चिंत-ड..