पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

366 दशरथगति निवेदनम् [अयोध्याकाण्ड: यदेवं, अतः - स इत्यादि । सः त्वं गच्छ-आगच्छेति यावत् । भवाय - अभ्युदयाय ॥ ३ ॥

  • राजानं मानुषं प्राहुः देवत्वे स मतो मम ।

यस्य धर्मार्थसहितं वृत्तमाडुरमानुषम् ॥ ४ ॥ राजानं सामान्यतः सर्वेऽपि जना मानुषमेव प्राहुः । मम तु 'मतिबुद्धि' इति क्तः, मया त्वं दैवत्वेन तत्र हेतुमाह - यस्येत्यादि । अमानुषं- त्वं राजा दैवत्वेन सम्मतः- ' समन्यमानो भवसीत्यर्थः । मनुष्यासंभाव्यमित्यर्थः ॥ ४ ॥ केकयस्थे च मयि तु त्वयि चारण्य'माश्रिते । 2 दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥ अथ प्रथमस्य गजवृत्तान्तप्रश्न म्योत्तरमाह- केकयस्थ इत्यादि । सतां मत इति । सद्धि पूज्यमान इति यावत् ॥ ५ ॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःखशोकाभिभूतस्तु राजा त्रिदिवमस्ययात् ।। ६ ।। उत्तिष्ठ, पुरुषव्याघ्र ! क्रियतामुदकं पितुः । अहं चायं च रात्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥ पूर्वमेव कृतोदकाविनि।कृतसपिण्डीकरणान्तसर्वकृत्या- वित्यर्थः ॥ ७ ॥

'न सर्वसुलभं राजत्वमित्याह - राजानमिति-गो. वस्तुतस्तु मूलं सामान्य- पूर्वश्के प्रतात दशरथ मरणस्य विषयकं स्वरसम् । यस्य वृत्तमित्यन्वयः । व्याध्यादि कारणान्तर संभावनां वारयात - निष्क्रान्तमात्र इति । 'मास्थिते-ङ, श्रीमान स्वर्ग-च 3 मध्यमाव-कु