पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ सर्ग:]] पितुरंतु मरणं श्रुत्वा राम: संमूर्च्छितोऽभवत् प्रियेण खलु दत्तं हि पितृलोकेषु, राघव! अक्षय्यं भवतीत्याहुः भवांचैव पितुः प्रियः ।। ८ ।। तर्हि किंकृत करणेनेत्यत्राह --प्रियेणेत्यादि ॥ ८ ॥ 'त्वामेव शोचन् तव दर्शनेप्सुः त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तत्र शोकरुग्णः 1 त्वां संस्मरन्नस्तमितः पिता ते ॥ ९ ॥ व्युत्तरशततमः सर्गः इत्यायें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे घी (९) मानः सर्गः ॥ ९ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे व्युत्तरशततमः सर्गः व्युत्तरशततमः सर्गः [निवापनिवर्तनम् ] तां श्रुत्वा करुणां वाचं पितुर्मरण मंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतनः ॥ १ ॥ अथ श्रुतपितृविपत्तिकेन रामण यथापा सदुःख तां श्रुत्वेत्यादि । करुणां- शोकावदाम् ॥ १ ॥ दुःखपरिपालनाचारः 1 367-

  • त्रियत्वमेवोपपादयति —- त्वामेवेत्यादि । रुग्णः- पीडित इति यावत्-गो.

न रोगान्त रहेतुकं तन्मरणमिति वा भावः । “यद्वा अवरुणां-करुणारद्दितां, क्रूरामिति यावत्- गो. 1 संस्मरशेव गतः -च. संयुता-ड.