पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

354 [अयोध्याकाण्डः कुशलप्रश्नः यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान्, , महाप्राज्ञ ! यथावदनुमन्यसे ।। ७० ॥ यात्रा—यानम्। तत् पञ्चविघम्— तथा कामन्दकः- विगृह्य सन्धाय तथा संभूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैः यानं पञ्चविध मतम् ' " इति । विगृह्णा यानमित्यादिना यानशब्दस्य प्रत्येकं सम्बन्धः । बलवत्तया पाणिग्राहादिभिर्विगृह्य अन्यत्र शत्रो यानं विगृह्य यानम् । तत्सन्धायान्यत्र यानं- सन्घाययानम् । सामन्तै- 1 स्सह यानं-संभूययानम् । अन्यं प्रति यातस्य अन्यं प्रति यहच्छया यानं- अन्यत्रयानम् । अन्यप्रसंग कृत्वा बलवत्तया शत्रुमुपेक्ष्य तस्य मित्रेषु यानं-उपेक्ष्ययानम् । दण्डविधानमिति । दण्ड:- सेना, तस्य विधानं व्यूहमेदविधानम् * । मानभेदे लगुडे मदसैन्ययोः' । 'द्वियोनी सन्धिविग्रहो' इति । सन्धिविग्रइयानेत्यादिना षोढा पठितषड्गुणानां मध्ये सन्धिविग्रहौ इतरेषां चतुर्णा योनी । द्वैषीभवसमाश्रयौ सन्धियोनिकौ, यानासने तु विग्रहयोनिके इत्यर्थः । 151 1 17 • यथावदनुमन्यस इति । उक्तदश- 6 ' दण्डो यमे PLEA

यद्धा दण्ड:- शत्रुनिरसनं, तस्य विधानं – प्रकार: । यात्रा च दण्डविधानं च य श्रादण्डविधान; प्रकृतिमण्डलं इत्यत्रात्र च एकवद्भाव:- गो. + सन्भिविग्रहयानासन- ईवीभाबममाश्रयाः षड्गुणा: पृथक्पृथक् प्रतिपादिताः । इदानीं द्वैगु'यमतावलम्बनेन याना- दीन् सन्धि विग्रहयोरन्तर्भव्य वदति। यानासने विग्रहस्य स्वरूपम्, द्वैधीभावसमाश्रयौ सन्धे हाम् । तत्र विजिगीषोः अरिं प्रति यात्रा यानम्, तयोमिंथ: प्रतिबद्धशतयोः काल- प्रतीक्षया तूष्णीमवस्थानं आसनम् । दुर्बलस्य प्रबक्यो: द्विषतो: वाचिकमात्मसमर्पणं द्वैवी- भावः । तथाऽह – 'बलिनो तोर्मध्ये वाचाऽत्मानं समयन् । द्वैधीभावेन वर्तेत काका- क्षिवदलक्षितः' इति । अरिणा पीढ्यमानस्य बलवदापणं समाश्रय इति विवेकः । तदुक्तं कामन्दकेन- 'यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम्। सन्वेश्च सन्धिमार्गज्ञः ★भीभावसमाश्रमौ' इति - गो. Ta 9 111407MAKRAN