पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्गः] कश्चित्वं राज्यतन्त्राणि यथाकालं प्रयुवसे ? सम्बन्धः । भूतानुग्रहविच्छेदः - लोकानुग्रहराहित्यम् । प्रकृतिमण्डलं च तथा । कोशो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैः विजिगीषोरुदाहृताः' इति कामन्दकः ।

  • मण्डलं - द्वादशराजमण्डलम् |

'अरिर्मित्रमरेमिंत्रं मित्रमित्रमतः परम् । मित्रारिमित्रं मित्रं च विजिगीषोः पुरस्सराः ॥ पाणिग्राहः ततः पश्चात् आक्रन्दस्तदनन्तरः । आसार- पृष्ठभागस्थौ मध्यमोदासिनाविति । आसारावनयोश्चैव विजिगीषोस्तु अरेश्च विजिगीषोश्च मध्यमो मूम्यनन्तरः । अनुग्रहे संहतयोः व्यस्तयोर्निग्रहे प्रभुः । मण्डलात् बहिरेतेषां उदासीनो 'बलाधिकः' इति ॥ ६९ ।। पृष्ठतः ॥ BAXAYANATOL. IIT अथ प्रकृतयः प्रकृतयस्तु • अमात्या राष्ट्रदुर्गाणि - 353

  • मण्डलं द्वादशविध जात्मकम् ।

मध्यतो विजिगीषुः । तस्य शत्रुः मित्रं शत्रोमिंत्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिनः पश्च । पाणिग्रह: आकन्दः पाणिग्रहासार:- आकन्दासारश्चेति पृष्ठभागस्याश्चत्वारः पार्श्वस्थो मध्यमः । तेषां बहिरवस्थित उदासीनश्चेति । तथा च कामन्दक:-'संपन्नतु प्रकृतिमि: महोत्साह: कृतभम: । जेतुमेषणशीलक्ष विजिगीषुरिति स्मृतः । अरिर्मि: अरेमिंत्रं भित्रमित्रमतः परम् । तथाऽरिमित्रमित्रं च विजिगीषो: पुरस्सरा: । पाणिग्राहस्ततः पश्चात् आऋन्दस्तदनन्तरः । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः । मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः म्यस्तयोर्निग्रहे प्रभुः । उदासीनो बलाधिकः । अनुग्रहे संहतानां ब्यस्तानां च वधे प्रभुः शत्रुमित्रशब्देन पुरस्तादब्यवहितानन्तरराष्ट्राधिपति एकव्यवहिताननंतरराष्ट्राधिपतिं च क्रमेण वदतः । पाणिग्राहाकन्दशब्दावपि पृष्ठतस्तादृशी क्रमेण वदतः, न तु प्रसिद्धशत्रुमित्रारौ । आसार:- सुहृद्बलम् । • आसार: स्वामित्रबले इति रत्नमाला । मध्यमशब्देन च अरि विजिगीषो: व्यस्तयोः समस्तयोश्च निग्रहानुग्रहममर्थ: पार्श्वदेशस्थः कश्चित् उक्तभ्योऽन्यो राजोच्यते । न तु मध्यवर्ती । उदासीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थः कश्चिद्धिप्रकृष्टदेशस्थों राजोच्यते-गो. अरेश्व विजिगीषोश्च मण्डलाइ हिरेतेषां इति । अत्र 23