पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

336 Tome [अयोध्याकाण्ड 'सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । अथवाऽप्ययुतान्येव नास्ति तेषु सहायता ॥ २३ ॥ एकोऽध्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानं " राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २४ ॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २५ ॥ योजिता इति । कार्यार्थमिति शेषः ।। २५ ।। 15 se कुशलप्रश्नः क अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्टेषु कच्चित् त्वं नियोजयसि कर्मसु ॥ २६ ॥ PUP 1990 उपधातीतान् उपाधिप्रयुक्त संश्रयरहितान् । स्वाभाविक राजसंश्रयान् । तदेवोक्तं - पितृपैतामहानिति ॥ २६ ॥ सन्तानपरंपरा SPIT-JST 2 ९ कच्चिन्नोग्रेण दण्डेन ' भृशमुद्वेजितप्रजम् । 'राष्ट्रं तवानुजानन्ति मन्त्रिणः, कैकयीसुत ! ॥ २७ ॥ उद्वेजितप्रजं सत् नानुजानन्ति-नानुसन्दघते कच्चित् ॥ २७ ॥

  • अन्वयेनोक्तं व्यतिरेकेन द्रढ पति- सहस्राण्यपीति ।

(563659FA8P | राजमात्रं- राजतुल्य- मिति यावत् । उपधातीतान्- स्वव्यतिरिक्तेष्वर्थायुपाधिर हितान् । यद्वा, सुपरीक्षा- तीतान, 'उपधा सुररीक्षा स्यात्' इति वैजयन्ती । याभरणादिकं पुरुषमुखेन संप्रेष्य अन्त: पुरंप्रेषितं, परराजप्रेषितं इति प्रलोभ्य परीक्षां कुर्वन्ति राजानः, तामतीता- नित्यर्थ:- गो. उपधा – उत्कोच:, तमतीतान्-ति. 'उपधा धर्माद्यैः यत् परीक्षणम्' इत्यमरः नानुजानन्ति-नानुमन्यन्ते कञ्चिदित्यर्थ:-

- गो.

S तब उग्रेण दण्डेन उद्वेजितप्रजं पीडितप्रजायुक्तं, राष्ट्र-राज्यं, मन्त्रिणः कच्चित् । राजानं त्वां उग्रदण्डात् निवर्तयन्ति राजपुत्र-च. 2 भृशमुद्वेजिताः प्रजा: च.