पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०० सर्ग: ] कञ्चित् सर्वे कुशलिनः पुरे राष्ट्रे च राघव ? न लघुमूलं – अल्पयत्नसाध्यम् । महोदयं महाफलम् । दीर्घयसि — दीर्घकालविलम्ब न करोषि ।। १९ ।। 335 कच्चित्ते सुकृतान्येव * कृतरूपाणि वा पुनः । FIE विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः || २० || Peg-1-17 कृतरूपाणि—कृतकल्पानि । सुकृतान्येव विदुः कृतरूपाणि वा विदुः, न तु कर्तव्यानि विदुः कच्चित् || २० || कच्चिन्न तर्कैर्युक्तथा वा ये चाप्यपरिकीर्तिताः । त्वया वा तव वाऽमात्यैः बुध्यते, तात ! मन्त्रितम् ॥२१॥ 811 अपरिकीर्तिता अपि ये चापि मन्त्राः त्वया अमात्यैश्च युक्तया - अर्थापत्त्या तर्कैः- अनुमानैर्वा परैर्मन्त्रितं तु त्वया तवामात्यैश्च युक्तयादिभिः बुध्यते कच्चित् ॥ २१ ॥ परैर्न बुध्यते कच्चित् । कच्चित् †' स॒हस्र।न्मूर्खाणामेकामिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निरश्रेयसं महत् || २२ || अर्थकृच्छ्रेषु--कार्यसङ्कटेषु । अव्यभिचरितनिस्तरोपायबोधनेनेति शेषः ॥ २२ ॥ महन्निःश्रेयसं कुर्यादिति । 'सुकृतान्येव -सुनिष्पन्नान्येव... कृतरूपाणि - कृतप्रायाणि वा... मन्त्रैण कर्तव्यतया निश्चितानि करणात् पूर्व न विदुरित्यर्थः - गो. मन्त्रितं कार्य त्वया वा, तवामात्यैर्वा हेतुभिः, तर्कै: -ऊदैः, युक्त्या वा- अनुमानेन वा, ये चाप्यपरिकीर्तिताः – इङ्गितादयः तैर्वान बुध्यते कच्चित् परैरिति शेष: । भवान् भवदीयामात्याश्च मन्त्रितार्थविषय- पराभ्यूहस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थ:- गो. मूर्खाणां सहस्रात् - मूर्खसहस्रापेक्षया । सहस्रैर्मूर्खाणां च.