पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्गः]] दृष्ट्वा ते विस्मिताः सर्वे स्वप्रकल्पं तदद्भुतम् वैजयन्ती । पायसस्यान्य इति । पूर्णा हृदा इत्यनुकर्षः । शर्कराणां सञ्चयाः - राशयश्च, पायसोपयुक्ता बभूवुरित्यनुकर्षः ॥ ७३ ।। कल्का * चूर्णकषायांच स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ७४ ॥ उक्तहदान् करकादर्दीश्च ददृशुरित्यन्वयः । आमल. क्यादि कलकतैलान् चूर्णकषायांश्च-स्नानचूर्ण दहशुरिति सम्बन्धः । स्नानानि – उष्णोदकानि ।। ७४ ।। कल्कानू- क्कायत कषायांश्च तथा विविधानि स्नानानि - स्नान्त्यनेनेति - शुक्लानंशुमतश्चापि दन्तधावन सञ्चयान् ।

  1. शुक्लांश्चन्दनकल्कांश्च समुद्वेष्ववतिष्ठतः ॥ ७५ ॥

शुक्लान् – निर्मलान् । अंशुमतः - अंग्रे कूर्चवतः, दन्त- -- घावनायेति यावत् । चन्दनकल्कानू- घृष्टचन्दनन् । समुद्गः – संपुट: -19 [il 80ळा ॥ ७५ ॥ - 265 - पानहमिति । युग्मान्– उभयपादार्थं युग्मरूपान् ॥ ७६ || दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । || पादुको'पानहं चैव युग्मानि च सहस्रशः ।। ७६ ।। पादुका UND प्रती । उपानत्-म्प | पादुका- ' द्वन्द्वाच्चदषद्दान्तात्समाहारे' इति टच् समासान्तः । S नया अवतारस्थलेषु । § परिमृष्टान्- निर्मलीकृतान्- गो. चर्मनिर्मिताः - गो. पानहश्चापि - ङ.

• चूर्णानि - माषादि चूर्गानि, कषाया: कथितानि - गो. + सरितां तीर्थेषु--- स्नानानन्तरमलङ्कारोपकरणानि दर्शयति - शुक्कानिति - गो. || पादुका:- दारुनिर्मिताः, उपानह: ---