पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरद्वाजातिथ्यम् [ अयोध्याकाण्ड: आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । " मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। ७७ ।। आञ्जन्यः -- 6 | कङ्कतः – केशमार्जनम् – iy | कूर्चा: – श्मश्रुप्रसाधकाः - LIT Of LIGaur i मर्म- त्राणं - कवचम् ॥ ७७ ॥ ( 266 प्रतिपानहदान् पूर्णान् खरोष्ट्र जवाजिनाम् । अवगाह्यसुतीर्थांच हृदान् सोत्पलपुष्करान् ।। ७८ ॥ प्रतिपानं- भुक्तजीर्णार्थं यत् पीयते तत् प्रतिपानम् - । अवगाह्यसुतीर्थानिति । अवगाहिंतुं योग्याः सुखावतारा- श्वेत्यर्थः । 'पुष्करं पङ्कजे व्योन्नि ' इति विश्वः ॥ ७८ ॥ 6 ● 'आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान् | नीलवैडूर्यवर्णांच मृदून् यवससञ्चयान् ।। ७९ ।। निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः । आकाशवर्णप्रतिमानिति । नीलवर्णान्, उपाधिभेदादिति शेषः । सुखेन आप्लवः स्नानं येषां ते तथा । यवसानां 'यवसं तृणमर्जुनम्' । निर्वापार्थ – भक्षणार्थम् ॥ ७९ ॥ सञ्चयस्तथा, 5

5 व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वाऽऽतिथ्यं कृतं तादृक् ' भरतस्य महर्षिणा ||८० । स्वप्नकल्पमिति । द्रागुत्पन्नसुदुष्प्रापविचित्रपदार्थत्वात् ||८०॥ आकाशवन्निर्मलानित्यर्थ:- गो.

  • आकाशवर्णप्रतिमान्

अयत्नसिद्धत्वात्, अपूर्वस्वात्, आश्चर्यकरत्वाच्च-गो. स्वप्नकल्पं 1 छत्राणि-च. भरद्वाज-च. 3 2 तनुत्राणि च-ङ.. रथ - ङ. + स्वप्रकल्पत्वोक्तिः मर्त्यदुर्लभम्-ति. + स्वर्गकल्पं -ड..