पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग:j दथ्यौ देवानृषिः सर्वान् निर्वोढुं तं महोत्सवम् अतः परं - आह्वये लोकपालानित्यर्ध प्रक्षिप्तमिति परो व्याक- रोत्– तदसत् – आहूयमान विश्वकर्मादीनामिव किञ्चित्कृत्ये महर्षिणा लोकपालत्रयस्यापि नियोजनात् || १३ ।। 2 प्राक्त्रोतसश्च या नद्यः प्रत्यक्त्रोतस एवच | पृथिव्यामन्तरिक्षे च ' सहायान्त्वद्य सर्वशः ।। १४ ।। अन्तरिक्षे नदी आकाशगङ्गा ॥ १४ ॥ अन्याः स्रवन्तु मैरेयं सुरामन्ये सुनिष्ठिताम् । अपराचोदकं शीतं इक्षु काण्डरसोपमम् ।। १५ ।। —— तासां कृत्यमाह — अन्याः स्रवन्त्वित्यादि । मैरेयं-मद्यभेदः, ‘मैरेयं माधवे घात्री घातकी गुडवारिभिः' इति वैजयन्ती । सुरा तु 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा' इति स्मृता । मैरेयं उक्तव्यतिरिक्तोपादानमन्यत् । सुनिष्ठितां – सुनिष्पादिताम् ॥ १५ ॥ 6 251 आह्वये देवगन्धर्वान् विश्वावसुहहाहुहुन् । तथैवाप्सरसो देवीः गन्धर्वीचापि सर्वशः ।। १६ ।। विश्वावसून्, हहाहुहूनिति छन्दोवशात् इस्वः । ब्रह्माण- मिति । बृहस्पतिमिति यावत् । याश्चोपतिष्ठन्तीत्यनुकर्षः ॥ १६ ॥ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।

  • 6

5 नागदन्तां च हेमां च ** हिमामद्रिकृतस्थलाम् । १७ ।।

  • पुनश्च 'हेमां' इति पाठे पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह - अद्रिकृतस्थला-

मिति । अद्रौ – महेन्द्रे मयेन कृतनिवासां -स्वयंप्रभाबिलस्थामित्यर्थः । पाठे हिमवच्छीतलाङ्गी । हिमामिति यद्वा हिममस्या अस्तीति हिमा। अद्रिकृतस्थला चान्या-गो. 2 समायान्त्वद्य-च. उ सुनिष्ठिता:- ङ. 'तिर्यक्त्रोच. 4 खण्ड-ङ. हेमा-ङ, सोमा-च. 'नागदत्ता-च. 6