पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

246 प्रीत्या ॥ १९ ।। ऋत्विग्भिरिति । ऋत्विग्भिश्चेति शेषः । भरद्वाजसमागमः त्वय्येतत्, पुरुषव्याघ्र ! युक्तं राघववंशजे ।

  • गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २० ।।

त्वयीत्यादि । हे पुरुषव्याघ्र ! शंसितुं त्वयि युक्तं तवोचितमित्यर्थः । समर्थयितुमाह — गुरुवृत्तिरित्यादि ।। यायिता - अनुवर्तनम् ॥ २० ॥ - भाव: । [[अयोध्याकाण्ड : प्रसादात् - - - एतत् -- उक्तरूपमेव वचः त्वयितु युक्तमित्येतदेव गुरुवृत्तिः – गुरुसेवा । अनु - जाने चैतन्मनस्स्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां' तवात्यर्थं कीर्ति । समभिवर्धयन् ॥ २१ ॥ जान इति । तवास्तीति शेषः । तर्हि पापशङ्का कथं मयि भवद्भिः कृता ? इत्यत्राह – एतदित्यादि । यदेतत्ते मनस्स्थं- शुभाभिप्राय जातं तस्यास्य दृढीकरणमस्त्वित्येव घिया अपृच्छम् । अस्य च फलमाह – तवेत्यादि । या तव कीर्तिः– विहाय च राज्यं धर्म- मेवाशिश्रयदिति, तां अत्यर्थं समभिवर्धयन्, हेतौ शता, कीर्त्यभिवृद्धिहेतवे अपृच्छमित्यर्थः ॥ २१ ॥ - । तथा इत्यर्थ - ङ.

  1. जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् ।

2 असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २२ ॥ अथ ' क्व संप्रति महीपतिः ? ' इति भरतप्रश्नस्योत्तरमाह- जान इत्यादि । २२ ।।

  • गुरुवृत्ति: – ज्येष्ठानुवर्तनम्- गो. + लोके इतोऽपि सम्यक् प्रकटीकर्तुमिति

रामं जाने- देशविशेष स्थितं रामं जाम इत्यर्थ:- गो. 2 अयं-च.