पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग: ] स्याद्राम: चित्रकूटे श्रो गन्तासीत्याह तं स्वृषि: ●श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः । एवं मे कुरु, सुप्राज्ञ ! कामं, कामार्थकोविद ! ॥ २३ ॥ कामार्थ कोविद — कामितार्थप्रदानसमर्थ ॥ २३ ॥ ततस्तथेत्येव *मुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः । चकार बुद्धिं च तदा तदाश्रमे

  1. निशानिवासाय नराधिपात्मजः ।। २४ ।।

इत्यावें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवतितमः सर्गः - प्रतीतं – प्रसिद्धं रूपं यशः यशस्याभिरूप्ये वर्णे चैव निरूपणे ' । तस्मिन् । वारि (२४) मानः सर्गः ॥ २४ ॥ • इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे नवतितमः सर्ग: 247 यस्य स तथा । रूपं तस्याश्रमः - तदाश्रमः, एकनवतितमः सर्गः [भरद्वाजातिथ्यम् ] कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रं आतिथ्येन न्यमन्त्रयत् ॥ १ ॥ 148 SPESIA 11

  • कामार्थ कोविदत्वं रूपमेवाहेति वदति - उदारदर्शन इति । + प्रतीतरूपः -

प्रकर्षेण हृष्ट:- गो. + निशानिवासाय – तद्दिननिशां तत्रैव नेतुम् । प्रात व हि भरद्वाजाश्रमप्राप्तिः पूर्वमुक्ता । § रामदर्शनेऽतीव त्वरमाणस्य भरतस्य एकत्रि- किम्बोऽपि अनिरीक्षितः महान् विषय: इति भावेन – 'तत्रैव ' इत्युक्तम् ।'