पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ सर्ग:]
133
किं नु कार्यं कृतं मोहात् गर्हितं कुरूपांसिनि !


तस्याः पुत्रं [१]कृतात्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं, पापे ! न शोचसि ? ॥ ११ ॥

 चीरपर्यायं वल्कलं-वासः यस्य स तथा ॥ ११ ॥

अपाप[२]दर्शनं शूरं [३]कृतात्मानं यशस्विनम् ।
[४]प्रव्राज्य चीरवसनं किन्नु पश्यसि कारणम् ? ॥ १२ ॥

 प्रव्राज्येति । किन्नु कारणं दृष्ट्वा चीरवसनं रामं प्रव्राज्य, ततश्च किं फलं पश्यसि ? ॥ १२ ॥

[५]लुब्धाया विदितो मन्ये न तेऽहं राघवं [६]प्रति ।
तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतो महानयम् ॥ १३ ॥

 लुब्धायास्ते- लुब्धया त्वया अहं राघवं-रामं प्रति किंभाव इति न विदित इति मन्ये । तथा हि-तस्मादेव हि मम राज्यार्थं महानयमनर्थः-पितृनाशराज्यार्हज्येष्ठविवासनादिरूपः आनीतः - संपादितः ॥

अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ १४ ॥

 उक्तानर्थमात्रमेव त्वद्दुश्चेष्टाफलम्, न तु त्वन्मनीषितकरणमित्याह – अहं हीत्यादि । भ्रातृसंपत्तिरेव मे शक्तिः । ततश्च तदभावे कथमहं राज्यं रक्षितुमुत्सहे ? न कथमपीत्यर्थः ॥ १४ ॥



  1. महात्मानं-ङ.
  2. दर्शिनं-ङ.
  3. महात्मानं-ङ.
  4. तदानीमविमर्शात् कृतमिति चेत्, तत्प्रव्राजनानन्तरं वा प्रवाजनकारणं कीदृशमिति किं विमृशसि - इति वा ।
  5. अहं राघवं प्रति यथा - यादृशप्रकारयुक्तः तथा लुब्धायास्ते न विदितः - गो. ती. ति.
  6. यथा-ङ.