पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ सर्ग:]]
59
तदा सीताऽब्रवीत् श्रीत्या रामं रनोवधे स्थितम्



परदाराभिगमनं विना वैरं च रौद्रता ||

 किं तत् कामजं व्यसनम् ? कश्चायमधर्मः तन्निवृत्त्या निवर्त- नीय: ? इत्यपेक्षायामाह-त्रीण्येवेति । कानि त्रीण ? अतः मिथ्या- वाक्यमित्यादि । स्वदेह स्त्रीपुत्रवितादिरागवगात् मिथ्यावाक्यप्रवृत्तिः पुंसो भवति परमव्यसनभूनम्, स्वार्थे कः | तस्मात् व्यसनादनन्तरं उभौ व्यसनविशेषौ गुरुतरौ - अत्यन्तव्यसनरूपौ । कौ तौ ? इत्यतः- परदारेत्यादि । रौद्रता - रौद्रभावावलम्बनम् ॥ ३ ॥

मिथ्यावाक्यं न ते भूतं न भविष्यति, राघव ! ।। ४ ।।
[१]कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ।
[२]तव नास्ति, मनुष्येन्द्र ! न चाभूत्ते कदाचन ॥५॥
[३]मनस्यपि तथा, राम! न चैतद्विद्यते क्वचित ।

 एवं व्यसनत्रयं निरूप्य प्रकृते अधर्मप्राप्तिपरिहाराय परिहार्थं व्यसनं परिशेषयितुं आह—नवेयादि । एतत् - उतव्यसनेषु यदेतत् परदाराभिमर्शनात्मकं व्यसनं उक्तम्, हे मनुष्येन्द्र ! तत् तव नास्ति वर्तमान कालेऽपि, ते-तव नाभून्, इतः प्राकू; अपिच, हे राम! मनसाऽपि तथा प्रसङ्गः क्वचिदपि परस्त्रीविषये न विद्यते ॥ ५ ॥

स्वदारनिरत [४]त्वं ते नित्यमेव, नृपात्मज ! ॥ ६ ॥
धर्मिष्ठः सत्यसन्धश्च पितुर्निर्देशकारकः [५]
[६] त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥



  1. कुतो हि घर्षणं-ड.
  2. नास्ति' इति वर्तमानकाले, 'नाभूत्' इति भूत काले 'मनस्यपि '
    त्यादिना संभावना,तेन भविष्यकाले च तन्निविध्यते ।
  3. मनसाsपि-ड
  4. स्त्वं च सत्यमेव ङ.

  5. मतदनन्तरं सत्यसन्ध महाभाग श्रीमन् लक्ष्मणपूर्वज - इत्यधिक - ङ. ज.।
  6. यतः त्वयि श्दं सर्व प्रतिष्ठितं, अतः - धर्मिष्ठ इत्यादि