पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ सर्ग:] संस्कारेsमेऽभिना वृत्ते वक्ष्ये सीताऽऽत्रिम ते 497 एवं पृष्टः दाहमेव मे दिव्यज्ञानसाधनं, तत् कुरुत, ततः परं सबै वक्ष्यामीत्याह – एवमुक्त इत्यादि । २६ ।। - दिव्यमस्ति न मे ज्ञानं नाभिजानाभि मैथिलीम् । 1 यस्तां ' ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपैमास्थितः ॥ २७ ॥ यस्तामिति । सखेति शेषः ॥ २७ ॥ 2 योऽभिजानाति तद्रक्षः तं वक्ष्ये, राम ! तत्परम् । अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे, प्रभो ! ॥ २८ ॥

  • राक्षसं तं महावीर्य सीता येन हता तव ।

विज्ञानं हि ' मम भ्रष्टं शापदोपेण, राघव ! ॥ २९ ॥ स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् । विज्ञानं - अतीन्द्रियविषयकम् । स्वक्कनेनेत्यादि । अनुचितेनेति POSIPULE शेषः ।। २९ ।। ॥ किन्तु यावत्र यात्यस्तं सविता श्रान्तवाहनः ॥ ३० ॥ तावन्मामवटे क्षिप्त्वा दह, राम ! यथाविधि । दग्धस्त्वयाऽहमवटे न्यायेन, रघुनन्दन ! ॥ ३१ वक्ष्यामि तमहं, वीर! यस्तं ज्ञास्यति राक्षसम् । ↑ तेन सख्यं च कर्तव्यं न्यायवृत्तेन, राघव ! कल्पयिष्यति ते 'प्रीतः साहाय्यं लघु विक्रमः ॥ ३२ ॥

  • तं विज्ञातुमिति पूर्वेणान्वयःस्वया एवं कथनेसः मह्यं साहाय्यं कुर्या-

दित्यत्र कः समाश्वास: ? इत्यवाह-नेनेत्यादि । तदनुगुणतया त्वया वर्तित मिति भावः । 2 इदं कुण्डलितं - ङ. परिभ्रटं-ङ, महत् भ्रटं-ज. वीर-ज. वक्ष्यते-ज. 6 विक्रम-ज. RAMAYANA- VOL. IV 4 तं महावीर-ज. 32