पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

478 कबन्धग्रहणम् [अरण्यकाण्डः बीभत्सां - जुगुप्सिताम् । परुषा-कर्कशा त्वक् अस्या सा तथा ॥ २२-२३ ॥

सा समासाद्य तो वीरौ * व्रजन्तं आतुरग्रतः । एहि रस्यावहेत्युक्ता समालम्बत लक्ष्मणम् ॥ १४ ॥ उवाच चैनं वचनं सौमित्रिमुपगुह्य सा । भ्रातुरग्रतः इति । रामस्याग्रत इत्यर्थः । रंस्यावहेत्युक्तेति संधिः छान्दसः | समालम्बत-गृहीतवती । उपगुह्य-आश्लिष्य ॥१४॥ 2 अहं त्वयोमुखी ' नाम लाभस्ते त्वमसि प्रियः ।। १५ ।। नाथ ! पर्वतकूटेषु नदीनां पुलिनेषु च । 4 ^ आयुःशेषमिमं, वीर! त्वं मया सह रंस्यसे ।। १६ ॥ अयोमुखीत्यन्वर्थनामा अहं ते लाभः, निध्यादिवत् लामरूपा प्राप्ताऽस्मि, त्वं मे प्रियभर्तासि ॥ २६ ॥ एवमुक्तस्तु कुपितः खजमुद्धृत्य लक्ष्मणः । 'कर्णनासौ स्तनो चास्याः निचकर्तारिसूदनः ।। १७ ।। कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च । (यथाऽऽगतं प्रदुद्राव राक्षसी " भीमदर्शना ।। १८ ।। कर्णश्च नासा च कर्णनासे, निकुत्ते त्वित्यत्र द्वन्द्वैकवद्भावे सप्तमी ॥ १८ ॥

5 लक्ष्मणस्य ग्रहणे हेतृ: आतुरतः ब्रजन्तमिति । सौमित्रिमुपगृझ महौजसम्-ड. ● कर्णनासे स्तनों

  • आयुधिरमिदं-ज..

2 नाना-ङ. कर्णनासस्तनं-ज. उ पर्वतदुर्गेषु-ज. घोर-ज.