पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपद्रुतायाः छिवास्या: कर्णनासौ ययुः वने तस्यां गतायां गहनं 'व्रजन्ती वनभोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ १९ ॥ ६९ समे:] 479 तस्यां गतायां पश्चात् वजन्तौ तौ गहनंदुष्प्रवेशं अन्यद्वनं ओजसा आसेदतुः ॥ १९ ॥ 2 लक्ष्मणस्तु महातेजाः ' सत्ववान् शीलवान् शुचिः । अब्रवीत् * प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् || २० ॥ स्पन्दते मे दृढं बाहुः उद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये || २१ || बाहु: स्पन्दत इति । बाम इति शेषः । अनिष्टानि तत्सूचकानीत्यर्थः ॥ २१ ॥ एष वञ्जलको 'नाम पक्षी परमदारुणः । आवयोऽर्विजयं युद्धे शंसन्निव विनर्दति ।। २३ ।। वजुलकः 'वञ्जुलः कर्णवाल: स्यात्" ।। २३ ।। www तस्मात् सञ्जीभवार्य ! त्वं कुरुप वचनं ' हितम् । ममैव हि निमित्तानि 'सद्यः शंसन्ति ' संभ्रमम् ।। २२ ।। संभ्रमं भयमित्यर्थः ॥ २२ ॥

  • सीताया अलाभात् तदानीमपि रामस्योत्याद्वा, मायामृगप्रकरणे स्ववचनाति-

लहुनेनैव महानर्थप्राप्तथा तद्वन्मा भवत्विदानीमपि इति भावेन वा अञ्जलिकरणम् । अत एव 'त्वं कुरुग्ध वचनं हितम्' 'ममेव हि निमित्तानि' इत्यावृत्तिरुत्तरत्र | ननु यदि दुर्निमित्तानि पश्यसि, तर्ह्यनिष्टं अनिवार्थमेव । किं सज्जी भवनेनेस्यत आह - एष इति-रा. ' विशन्ते-ङ, 2 सत्यवान्- ङ. 3 मम-ज. सदा-ड. विश्वमम्-ङ. राम-ङ,