पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

476 कबन्धग्रहणम 'तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविग्रहतमैक्ष्वाकौ पन्थानं प्रतिषेदतुः || २ || अरण्यकाण्ड: अथ अयोमुखी विमुखीकरणपूर्वकं कबन्धदर्शनम् । कृत्वैव- मित्यादि । * दक्षिणां पश्चिमामिति नैऋतीं दिशं जग्मतुरित्यर्थः । अविप्रहतं - खिलम् ॥ १-२ ॥ गुल्मैर्वृक्षैश्च बहुभिः लताभित्र प्रवेष्टितम् । आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् || ३ || व्यतिक्रम्य तु वेगेन 2 व्यालसिंहनिषेवितम् । सुर्भामं तन्महारण्यं 'व्यतियातौ महावलौ ॥ ४ ॥ व्यतियातौ-व्यतिक्रम्य गतौ ॥ ४ ॥ 4 ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ । क्रौञ्चारण्यं विविशतुः गहनं तौ ' महोजसौ ॥ ५ ॥ क्रौञ्चारण्यं - तदाख्यं, गहनं-वनम् । नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः 'नानापक्षिगणैः जुष्टं नानाव्यालमृगैर्युतम् ॥ ६ ॥ दिदृक्षमाणा वैदेहीं तद्नं तो विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरण कर्शितौ ॥ ७ ॥ इदं श्लोकद्वयगतपदद्वयम् ॥ पश्चिमां दक्षिणां- ङ. तौ दिशं पश्चिमां-ङ, 2 गृहीत्वा दक्षिणां दिशं--ज.झ. 'जनस्थानं हित्वा वेगेन-ङ. 5 महाजवौ-२ -ड. 3 ग्यालसिंहनिषेवितम् - ज. ' नानावणैः शुभैः पुष्पै: मृग क्षिगगैर्युतम्-ज. दुःखितौ-ज.