पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्ट्वा च पतितं तत्र शंकितोऽभूत् जटायुषम्

  • यामोषधिमिवायुष्मन्! अन्वेषसि महावने ।

सा देवी मम च प्राणाः रावणेनोभयं हृतम् ।। १५ ।। अन्वेषसि । एष गतौ । व्यत्ययात् परस्मैपदम् ।। १५ । ६७ सर्ग:] त्वया विरहिता देवी लक्ष्मणेन च, राघव ! दियमाणा मया दृष्टा रावणेन बलीयसा ॥ १६ ॥ सीतामभ्यवपन्नोऽहं रावणश्च रणे 'मया । विध्वंसितरथ'च्छत्रः पातितो धरणीतले ॥ १७ ॥ सीतामभ्यवपन्नः-सीतापरित्राणमुद्दिश्य अभ्यवपन्न:-अभिगत- वानस्मि । अत एव मया रणे रावणश्च विध्वसितरथच्छत्रः घरणीतले पातितश्च ॥ १७ ॥ एतदस्य धनुर्भनं 'एतदस्य शरावरम् । 4 5 अयमस्य रथः, राम ! भन्नः साङ्क्रामिको मया ।। १८ ।। अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि । परिश्रान्तस्य मे पक्षौ छित्वा ' खड्गेन रावणः ॥ १९ ॥ 6 सीतामादाय वैदेहीं उत्पपात विहायसम् । रक्षसा निहतं पूर्व न मां हन्तुं त्वमर्हसि ।। २० ।।

  • मृतसंजीविन्यादिरूपं ओषधिं यथा महत्या श्रद्धयाऽन्विष्येत् तथा यां

अभ्यवपन्न: - अभिमुख्येन गतः, ह्रियमाणां सीतामवलोक्य अन्वेषसे - इत्यर्थः ॥ तदभिमुखमागतः-गो. प्रमो-ज. 5 रथः-ज. 2 463 श्रात्र-ङ. " स्वस्थ: स-ङ. 3 एते चास्य शरास्तथा-ज. रणे-ज.