पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

462 जटायुर्दर्शनम् [ अरण्याकाण्ड: 1

त्वाद्वधा बुद्धिसम्पन्नाः महात्मानः नरर्षभ !

  • आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ।। ७ ।।

इत्युक्तः तद्वनं ' सर्वं विचचार सलक्ष्मणः || ८ || क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् । क्षुरं- क्षुरप्रख्यं शरविशेष धनुषि सन्धाय सर्व वनं संचचार || ततः पर्वतकूटाभं 'महाभागं # द्विजोत्तमम् ।। ९ ।। ददर्श पतितं भूमौ क्षतजार्द्र जटायुषम् । तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।। १० ।। अनेन 'सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं रक्षः व्यक्त' भवति कानने ॥ ११ ॥ भक्षयित्वा विशालाक्षी आस्ते सीतां यथासुखम् । एनं वधिष्ये 'दीप्तास्यैः घोरैः बाणैः अजिह्मगैः ।। १२ ।। इत्युक्ताऽभ्यपतत् 7 गृधं सन्धाय धनुषि क्षुरम् । 8 क्रुद्धो रामः समुद्रान्तां ' कम्पयन्निव मेदिनीम् ।। १३ ।। तं 10 दीनं दीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ।। १४ ।। सफेनं-फेनसहितम् ।। १४ ।।

  • आपत्सु - आपत्स्वपि ।

पक्षिश्रेष्ठम् । + क्षरं-तद्वनिशितं- ति. ' दीप्तायै:- ज. दीनदीनया-ज. 1 नरर्षभाः ज. वोरं-सु.. महाकार्य-ङ. 4 किल-ङ. द्रष्टुं-- ज. : सुसंभ्रान्त:- ङ.. 9 चालयन्त्रित्र-ज. द्विजोत्तमं - 5 भ्रमति-ज. 10 दीनो-ड.