पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ सर्गः]
15
लक्ष्मणस्तु सुसंक्रुद्धः तदाऽभूव तद्बोचत:


मम भुजबलवेगवेगितः
पततु शरोऽस्थ महान् महोरलि ।
[१].व्यपनयतु [२] तनोऽश्च जीवितं
पततु ततस्म महीं विघूर्णितः ॥ २६ ॥

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे द्वितीय: सर्ग:

 भुजबलवेगेन--धनुष: कर्षणवेगेन वेगितः-आहितवेगः, इतजन्तो वा । विघूर्णितः - सञ्जात भ्रमणः । चरु (२६) मानः सर्गः ॥

 इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे द्वितीयः सर्गः




तृतीयः सर्गः

[विराधकदनम् ]


 [३]अथावाच [४] पुनर्वाक्यं विराधः पूरयन् वनम् ।
[५]आत्मानं पृच्छते ब्रूतं कौ युवां व गमिष्यथः ॥ १ ॥

 अथ विराधेन सह युद्धविनोदः । अथोवाचेत्यादि । आत्मानं - युष्माकं स्वरूपं प्रकृते मह्यं ब्रूतम्, लोण्मध्यमद्विवचनम् । प्रश्नस्यैव प्रकारः - - कावित्यादि ॥ १ ॥

तमुवाच ततो राम्रो [६].राक्षसं ज्वलिताननम् ।
पृच्छन्तं सुमहातेजाः इक्ष्वाकुकुलमात्मनः || २ ||



  1. व्यवसयतु - ङ. झ
  2. ततोऽस्य-ङ.
  3. ताबुवाच ततो भीमः-ङ. अस्य श्रीकस्य पूर्व–इत्युक्त्वा लक्ष्मण:
    श्रीमान् राक्षसं प्रहसन्निव । को भवान् वनमभ्येत्य परिष्यति
    यथासुखम् ॥ इत्यधिकं- ङ.
  4. एवं रामं प्रति लक्ष्मणवाक्यं श्रुत्वा पुनः वाक्यमुवाच ।
  5. वृच्छतो मम हि ब्रूतं ङ.
  6. विराषं-ङ