पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ सर्ग:] 'धैर्ये गान्विष्यतां सीता विभि: सिद्धिं विभास्यति

  • संतप्तो ह्यवसन्नाङ्गो गतबुद्धिः विचेतनः ।

'विषसादातुरो दीनः 'निःश्वस्याशीतमायतम् ॥ २९ ॥ अशीतं --उष्णम् । आयतं-दीर्घम् ॥ २९ ॥ 4 2 बहुलं स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचक्रोश बहुशो बाष्पगद्गदः ॥ ३० ॥ तं ततः सान्त्वयामास लक्ष्मणः प्रिय बान्धवः । बहुप्रकारं 'धर्मज्ञः 'प्रश्रितं प्रश्रिताञ्जलिः ॥ ३१ ॥ प्रश्रितं- विनयोपेतं यथा तथा बद्धाञ्जलि:- प्रश्रिताञ्जलिः ॥ 423 अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्चयुतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः ॥ ३२ ॥ इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकषष्टितमः सर्गः रन (३२) मानः सर्गः ॥ ३२ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकषष्टितमः सर्गः

  • अवसुन्नाङ्ग:-कृशाङ्गः । गतबुद्धि:- निस्संज्ञः । विचेतन:--- निश्चेष्ट:- गो.

+यत: लक्ष्मणोष्ठपुटात् च्युतं, न तु हृदयात्, अतः ताक्यं अनादृत्य लोकटिप्पणी द्रष्टव्या | स विह्वलित सर्वाङ्गः- ज. बान्धवम्-ज. S शोकार्त:- ङ. 2 निषसादा- ङ. निश्वसंच मुड्डुर्मुड्ड:-ङ, 6 प्रश्रितः -ङ, ज.