पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ सर्ग:] एवं हीत्यादि । इत्युक्तः न्यक्करोत् राम: तं क्रोधवशमागतम् 409 लक्ष्मणवृत्तान्तं श्रुत्वा स्ववृत्तान्तं लक्ष्मणस्याह - असौ असाविति घीसन्निहितत्वान्निर्देशः ॥ २५ ॥ विकृष्य चापं 'परिधाय सायकं

  • 2 सलीलवाणेन च ताडितो मया ।

मार्गी तनुं त्यज्य स विक्लस्वरः बभूव केयूरधरः स राक्षसः ।। २६ ।। संघायेति यावत् । सलीलबाणनेति । परिवाय । विकृष्य मुक्तेनेत्यर्थः ॥ २६ ॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूर संश्रवम् । उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ २७ ॥ इत्याषें श्रीमद्रामायणे वाक्मीकीये अरण्यकाण्डे एकोनषष्टितमः सर्ग: नाति- सुदूरसंश्रवं-- सुदूरेऽपि संश्रवः-सुश्रवणं यस्य स तथा, तम् । सार (२७) मानः सर्गः ॥ २७ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकोनषष्टितमः सर्गः

'यद्यपि 'हृतं कथश्चिन्महता श्रमेण' इति (57-23) रामेणैव पूर्वमुक्तं, तत्र तावद्दूरपरिभ्रमणादिजन्यश्रम: तस्य मृगस्य सजीवग्रहणप्रयत्नप्रयुक्त- श्रमश्च विवक्षितः, न तु तस्य वधे श्रम इत्यवगन्तव्यम् ॥ अथापि, प्रणिधाय-कु. 2 स पुष बाणेन- ङ. सुश्रवम्-ज.