पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बत्सरावधिकरणम् तस्य वैरं- - तस्य रामस्य क्रोधमित्यर्थः । मोक्ष्यसे । तत्सन्निधिं प्राप्तस्तेनेति शेषः ॥ ८ ॥ 386 स ते जीवितशेषस्य राघवोऽन्तकरो बली । पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ ९ ॥ तदेव प्रपञ्चयते स त इत्यादि ॥ ९ ॥ यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धः 'गच्छेः सद्यः पराभवम् ॥ १० ॥ यचन्द्रं नभसो भूमौ पातयेन्नाशयेत वा । सागरं शोषयेद्वाऽपि * स सीतां मोचयेदिह ॥ ११ ॥ पातयेदित्यादि लिङ् शक्यार्थे । सागरं वाऽपि शोषयेदिति । सागरं विशोषयितुं शक्तः । स तु इहस्थितां सीतां मोचयिष्यति ॥ 72 गतायुस्त्वं गतश्रीकः गतसत्वो गतेन्द्रियः | लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ १२ ॥ त्वत्कृतेनेति । त्वन्नाशनिमित्तेनेत्यर्थः ॥ १२ ॥ 8

  • न ते पापमिदं कर्म 'सुखोदकं भविष्यति ।

याऽहं नीता विनाभावं पतिपार्श्वाविया 'वने विनाभाव-वियोगम् ॥ १३ ॥ [अरण्यकाण्ड: जीवन् न S बाव-ज.

  • ' 'न सीतां' इति पाठे काकुरूपं वाक्यम् । + त्वत्कृतेन परदाराभिमशन-

रूपपापेन त्वं आयुरादिहीनो भविष्यसि, लक्का च वैधव्यसंयुक्ता भविष्यति; 'आयुर्बल यशो लक्ष्मी: परदाराभिमर्शनात् । सब एवं विनश्यन्ति' इति स्मृतेः- गो. पूर्वार्ध प्रत्येकं वाक्यं वा ॥ + त्वत्कृते लढाsपि न भविष्यति । अस्य विवरणरूपं विशेषण वैधव्यसंयुफेति—इति केचित् । उ तेन-ङ. 1 यथा रुद्रेण मग्मथ:- ङ. ' दुःखोदर्क- ङ. 2 गतासुस्त्वं-ज. वन ॥ १३ ॥ 22 JOYAHASA