पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxiv

सर्गसंख्या ५० ५२ लोकसंख्या ८७ 66 ८९ ९१ १२ ९३ विषय: जटायुरभियोगः जटायुश्शातनम् सीतानूपुरादिभ्रंशः रावणगर्हणम्

अवान्तर विषयाः ५० स तु तं रावणं नीत्या धिक्कारेण च तर्जयन ॥ ज्ञात्वा तं पापसंकल्पं युद्धेऽभूत् कृतनिश्चयः । ५१ बभूवैवं महयुद्ध गृध्रराक्षसयोर्वने ॥ जटायु: पातयामास रावणं सरथं बलात् । अधर्मवर्त्म तस्यैतत् निनिन्द च शुभोक्तिभिः ॥ तस्याच्छिनत् पक्षपादं असिना रावणो रुषा। ५२ सीता रुरोद दुःखार्ता दृष्ट्वा गृधं निपातितम् ॥ क्रोशन्तीं राम रामेति सीतां जग्राह रावणः । गृहीत्वैवं पुनर्दीनां स जगाम विहायसा ॥ पपात हियमाणायाः पुष्पाण्याभरणानि च । द्वैतत् सर्वभूतानि करुणं पर्यदेवयन् ॥ एतत् निनिन्द बहुधा सीता रोषात् दुःखाच्च रावणम् । प्राप्तस्तवान्तकालोऽयं इति रक्षो निनिन्द च || सर्व ह्यगणयन् सीतां लां निनाय सः । पुटसंख्या 341 347 355 365

343 345 347 349 351 353 355 357 359 361 363 365 367 369