पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXV

सर्गसंख्या ५४ ५६ ५७ श्लोक संख्या ९४ ९५ ९६ G ९८ ९९

विषय: लङ्काप्रापणम सीताप्रलोभनप्रयत्नः वत्सरावधिकरणम् इन्द्रेण सीतायै हविःप्रदानम् (प्रक्षिप्त सर्गः) रामप्रत्यागमनम् अवान्तर विषयाः ५४ ऋष्यमूकगिरौ केचित् कपयः तद्व्यलोकयन् ॥ रावणः स्वपुरे सीतां स्वावरोधे न्यवेशयत् । तस्याः संरक्षणार्थ सः राक्षसांश्च न्ययूयुजत् ॥ Colg बहुधा लोभयामासुः सीतां सर्वे च राक्षसाः । रावणस्तु प्रणामाद्यैः प्रसाद्योवाच जानकीम् ॥ स्वदधीनाश्च मे प्राणाः सीते राज्यं धनं च ते । प्रसादं कुरु मे क्षिप्रं वइयो दासोऽहमस्मि ते ॥ इत्युक्ता रक्षसा सीता भ्यक्करोत् निर्भयैव तम् । नैतत् कर्म सुखोदकं नाहं च वशगा तव ॥ श्रुत्वैतत् रावणः क्रोधात् अकरोत् वत्सरावधिम् । नीता चाशोकवनिकां सीता रक्षस्समावृता ॥ ( प्रक्षिप्तस गें:) हवि: पीत्वा सेन्द्रदत्तं कालं निन्ये प्रभुस्मृतौ । हस्वा रामस्तु मारीचं शतिः सन् म्यवर्तत || आयातं चानुजं दृष्ट्वा जगर्हे भीत एवं तम् । सीतां एकाकिनीं त्यक्त्वा कुत एवं समानतः ॥ टसंख्या 370 376 384 392 394 371 373 375 377 379 381 383 385 387 389 391 393 396 397 399