पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxiii

सर्गसंख्या ४८ श्लोकसंख्या ७८ ७९ ८० ८१ ८२ ८३ ८५ विषय: रावणप्रवेशः रावणप्रलोभनम् सीताधिक्कारः सीतापहरणम्

अवान्तर विषयाः ४६ क्षणादेवाभ्यगात् सीतां रावणो यतिरूपष्टत् । पप्रच्छ तस्या: वृत्तान्तान् कामुको वर्णयंश्च ताम् ॥ उत्तमा त्वं वरारोहे कुतोऽसि विजने वने 1 निर्याह्यस्मात् प्रदेशात् द्राक् इत्युक्ता तेन पापिना ॥ ४७ (अतिथि: ब्राह्मणोऽनुक्त: शपेतेति भयादियम् ।) विधाय स्वागतं तस्मै कथां स्वां प्राह जानकी ॥ तया पृष्टश्च वृत्तं स्वं निर्लज्जो रावणोऽब्रवीत् । प्राचीकशत् क्रमात तीव्रं दुर्भावं कामितां च सः ॥ ततश्च कुपिता सीता नीत्या धिकृत्य रावणम् । तं वारयन्त्यकृत्यात् सा भयात् भृशमवेपत ॥ ४८ रावण: तां वशयितुं पुनराह स्ववैभवम् । सीता तस्मै रामवीर्य स्मारयन्त्याह 'मंक्ष्यसि ॥ जग्राह स तु क्रुद्धः कत्थमान: मिक्षुरूपं जहाँ हठात् । चैनां पाणिभ्यां पापोऽपापां पतिव्रताम् ॥ स चैनां रथमारोप्य क्रोशन्तीमुत्पपात खम् । करुणं विलपन्ती सा पथि दृष्ट्वा जटायुषम् ॥ क्षिप्रं एतां दशां शंस रामायेत्याह तं प्रति । पुटसंख्या 311 318 328 333 311 313 315 317 319 321 323 325 327 329 331 333 335 337 339 341