पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxii

सर्गसंख्या ४२ ४३ लोकसंख्या ७० ७१ ७२ ७३ ७४ ७५ ७६ ७७ विषय: रावणप्रतिबोधनम् सौवर्णमृगदर्शनम् लक्ष्मणाशङ्का मायामृगवधः लक्ष्मणापसरणम् अवान्तरविषया: ततः पुनः बोधितोऽपि नाश्रौषीत् रावणो हितम् ॥ ततोऽपश्यन् गतिं ह्यन्यां मारीचोऽनुजगाम तम् । ४२ ततस्तु तावुभौ तूर्ण रामाश्रममगच्छताम् ॥ चचार तत्र मारीच: चित्रवर्णमृगाकृतिः । सीता च तं मृगं चित्रं दृष्ट्वा विस्मयमागता || ४३ क्रीडार्थमानयेनं मे इति सा राममब्रवीत् । रामोऽध्यद्भुतरूपं तं दृष्ट्वा प्रोवाच लक्ष्मणम् ॥ पश्य लक्ष्मण ! वैचित्र्यं शोभां चास्य चमत्कृतिम् । विस्मापयति मामेव किं पुनमैथिलीमसौ ॥ यद्ययं राक्षसी माया वध्यो वातापिवत् तदां । इस्वैनं शीघ्रमेष्यामि तावत् संरक्ष मैथिलीम् ॥ ४४ एवमादिश्य बद्धासिः अनुधाव्यावधीन्मृगम् । स्त्रियमाणश्च सोऽक्रोशत् हा सीते लक्ष्मणेति च ॥ ४५ आर्तस्वरोऽयं सीतायां रामे च भयमादधात् । तमार्तं राववं त्रातुं सीता सौमित्रिमादिशत् || स तामाश्वासयत् भर्तुः वीर्य अज्ञां च वर्णयन् । अथाप्यसौ निर्गमित: सीतया परुषोक्तिभिः ॥ पुरसंख्या 275 280 286 298 303 277 279 281 258 285 287 289 291 293 295 297 299 301 303 305 307 509