पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३२
श्रिमद्वाल्मीकीरामायणे उत्तरकाण्डे



श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत् तु लङ्कायां< सम्भवो राक्श्हसां पुरा ॥ १ ॥
ततः शिरः कम्पयित्वा त्रेताग्नि समविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ २ ॥
भगवन् पूर्वमप्येषा लङ्कासीत् पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ३ ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥
रावणात् कुम्भकर्णाञ्च प्रहस्ताद्विकटादपि । रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ५ ॥
क एषां पूर्वको ब्रह्मन् किंनामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥ ६ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ । कौतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ ७ ॥
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईपद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसंभवः । तासां गोपायने सत्त्वानसृजत् पद्मसंभवः ॥ ९ ॥
ते सत्त्वाः सत्त्वकर्तारं विनीतबदुपस्थिताः । किं कुर्म इति भापन्नः क्षुत्पिपासाभयार्दिताः ॥ १० ॥
प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्नित्र । आमाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ११ ॥
रक्षामेति च तत्रान्ये यक्षाम' इति चापरे। 'भु्ङ्क्षिताभुङ्क्षितैरुक्तम्नतस्ततानाह भूतकृत् ॥ १२ ॥
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः । यक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ १३ ॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ। मधुकैटभसंकाशौ बभूवतुररिंदमौ ॥ १४ ॥
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा। हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ १५ ॥
स कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः ॥ १६ ॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १७ ॥
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् ॥ १८ ॥
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ १९ ॥
सन्ध्यायास्तनयां सोऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ २० ॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दता विद्युत्केशाय राघव ॥ २१ ॥
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव ॥ २२ ॥
केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ २३ ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ २४ ॥
तमुत्सृज्य तु सा गर्भं विद्युत्कोशरतार्थिनी। रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ २५ ॥
उत्सृष्टस्तु तदा गर्भो घनशब्दसमम्वनः । तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ॥ २६ ॥
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा । ततो वृषभमास्थाय पार्वत्या सहितः शिवः ॥ २७ ॥
वायुमार्गेण गच्छन् वै शुश्राव रुदितस्वनम् । अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ॥ २८ ॥