पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३१
चतुर्थः सर्गः


भगवॅल्लोकपालत्वमिच्छेयं वित्तरक्षणम् । अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ॥ १६ ॥
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् । अहं वै लोकपालानां चतुर्थ स्रष्टुमुद्यतः ॥ १७ ॥
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ॥ १८ ॥
शक्राम्बु पयमानां च चतुर्थस्त्वं भविष्यसि । एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् ॥ १९ ॥
प्रतिगृहीष्व यानार्थं त्रिदशैः समतां व्रज । स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ॥ २० ॥
कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् । इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ २१ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभःस्थलम् । धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ॥ २२ ॥
निवासनं न मे देवो विदधे स प्रजापतिः । भगवॅल्लब्धवानस्मि वरमिष्टं पितामहात् ॥ २३ ॥
तं पश्य भगवन् कंचिन्निवासं साधु मे प्रभो । न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ॥ २४ ॥
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः । वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ॥ २५ ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ॥ २६ ॥
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा । राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ॥ २७ ॥
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः । हेमप्राकारपरिखा यन्त्रशस्त्रसमावृता ॥ २८ ॥
रमणीया पुरी सा हि रुक्मवैदृर्यतोरणा । राक्षसैः सा परित्यक्ता पुरा विष्णुभयादितैः ॥ २९ ॥
शून्या रक्षोगणैः सर्वे रसातलतलं गतः। शून्या संप्रति लक्का सा प्रभुस्तस्या न विद्यते ॥ ३० ॥
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् । निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यचित् ॥ ३१ ॥
एतच्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः । निवासयामास तदा लङ्कां पर्वतमूर्धनि ॥ ३२ ॥
नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सह । अचिरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥
स तु तत्रावसत् प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिखायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ ३५ ॥

  स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।
  गभस्तिभिः सूर्य इवावभासयन् पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥


इत्याः श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायाम्

उत्तरकाण्डे वैश्रवणलोकपालपदलङ्कादिप्राप्तिर्नाम तृतीयः सर्ग: ॥