पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० श्रीमद्वाल्मीकिरामायणे बालकाण्डे


द्वात्रिंशः सर्गः कुशनाभकन्योपाख्यानम् प्रायोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥

स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ।। २ कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम् । दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ।। तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः । क्रियतां पालनं पुत्रा धर्म प्राप्स्यथ पुष्कलम् ॥ ४ कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ।। कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ।। अधूर्तरजसो राम धर्मारण्यं महीपतिः । चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ।। एषा वसुमती राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ।। सुमागधी नदी पुण्या मगधा विश्रुता यया । पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ सैषा हि मागधी राम वमोस्तस्य महात्मनः । पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ।। कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास धर्मात्मा घृताच्यां रघुनन्दन ।। तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः । उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ।। गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः । आमोदं परमं जग्मुर्वराभरणभूषिताः॥ अथ ताश्चारुसर्वाङ्गयो रूपेणाप्रतिमा भुवि । उद्यानमध्ये शोभन्ते तारा इव धनान्तरे ।। ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः। दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ।। अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ।। १६ चलं हि यौवनं नित्यं मानुषेषु विशेषतः । अक्षय्यं यौवनं प्राप्ता अमर्यश्च भविष्यथ ।। तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः । अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ।। अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम । प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे ।। कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम । स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम् । नावमन्य स्वधर्मेण स्वयंवरमुपास्महे ॥ पिता हि प्रभुरस्माकं दैवतं परमं च नः । यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ तासां तद्वचनं श्रुत्वा वायुः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ।। २३