पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रापतन् भुवि संभ्रान्ताः सलज्जाः सानुलोचनाः ।। २४
स च ता दयिता दीनाः कन्याः परमशोभनाः । दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २५
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २६
श्रोतुमिच्छामि तत्पुत्र्यो यस्येदं कर्म गर्हितम् । एवं राजा विनिश्वस्य समाधिं संदधे ततः ।। २७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे कुशनाभकन्योपाख्यानं नाम द्वात्रिंशः सर्ग:

त्रयस्त्रिंशः सर्गः
ब्रह्मदत्तविवाद:
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ।। १
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्म प्रत्यवेक्षते ।। २
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः । पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ।। ३
तेन पापानुबन्धेन वचनं नप्रतीच्छता । एवं ब्रुवत्यः सर्वाः स्म वायुना निहता भृशम् ।। ४
तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ।। ५
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६
अलंकागे हि नारीणां क्षमा तु पुरुषस्य वा । दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ।। ७
यादृशी वः क्षमा पुत्र्यः सर्वासाामविशेषतः । क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ॥ ८
क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् । विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥ ९
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः । देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥ १०
एतस्मिन्नेव काले तु चूली नाम महामुनिः । ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ।। ११
तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया नदा । १२
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ।। १३
स च तां कालयोगेन प्रोवाच रघुनन्दन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ।। १४
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ।। १५
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ।। १६
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ।। १७
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ।। १८