पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०९
चतुर्विंशत्युत्तरशततमः सर्गः


त्वदर्थे पालितं चैततिष्ठत्यतुलविक्रम । तदिदं मेघसंकाशं विमानमिह निष्ठति ॥
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः । अहं ते यद्यनुयायो यदि म्मरसि मे गुणान्।। १२
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् । लक्ष्मणेन सह आत्रा वैदेना चापि भार्यया।। १३
अचिंतः सर्वकामैस्त्वं ततो राम गमिष्यसि । प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ १४
सस्कियां विहिनां तावद्गृहाण त्वं मयोद्यताम् । प्रणयाबहुमानाच्च सौहृदेन च राघव ।। १५
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते । एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ॥१६
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् । पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप ।। १७
सर्वात्मना च चष्टाभिः सौहृदेनोत्तमेन च । न खल कुर्या ते वचनं राक्षसेश्वर ॥
नं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः । मां निवर्तयितुं योऽसौ चित्रकृटमुपागतः ।।
शिरसा याचतो यम्य वचनं न कृतं मया। 'कौसल्या च सुमित्रां च कैकेयीं च यशस्विनीम् ।।
गुरूंश्च सुदृढश्चैव पौरांश्च तनयैः सह । उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।।
कृतकार्यस्य मे यासः कथंस्विदिह संमतः । अनुजानीहि मां सौम्य पूजितोस्मि विभीषण ॥२२
मन्युन खलु कर्तव्यस्त्वरितं त्वानुमानये । राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।। २३
तद्विमानं समादाय तूर्ण प्रतिनिवर्तत । ततः काञ्चनचित्राङ्गं वैदर्यमयवेदिकम् ।। २४
कृटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् । पाण्डराभिः पताकामिर्ध्वजैश्च समलङ्कृतम् ॥ २५
शोभितं काश्चनैर्हम्हेमपद्मविभूषितम् । प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।। २६
घण्टाजालैः परिक्षिप्तं सर्वनो मधुरस्वनम् । यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।। २७
बहुभिभूषितं हम्मुक्तारजतसंनिभैः । तलैः म्फाटिकचित्राङ्गैर्यश्च बरासनैः ।।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः । उपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।।
निवेदयित्वा रामाय तस्थौ तत्र विभीपणः ।।
तत् पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् ।
दृष्ट्वा तदा विस्मयमागजगाम रामः ससौमि त्रिरुदारसत्त्वः ।।
३०
इत्याचे श्रीमद्रामायणे पाल्मीकीये आदिकाव्ये चतुर्विशतिसहक्षिकायां संहितायाम्
युद्धकाण्डे पुष्पकोपस्थापनं नाम चतुर्विंशत्युत्तरशततमः सर्गः