पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


पञ्चविंशत्युत्तरशततमः सर्गः

पुष्पकात्यतनम्

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् । अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः । अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥ २
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः । विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३
कृतप्रयत्नकर्माणो विभीषण वनौकसः । रत्नैरथैश्च विविधैर्भूषणैश्चापि पूजय ॥ ४
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर । हृष्टैः प्राणभयं त्यत्तवा संग्रामेष्वनिवर्तिभिः ॥ ५
त इमे कृलकर्माणः पूज्यन्तां सर्ववानराः । धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ ६
एवं संमानिताश्चैते मानार्हा मानद त्वया । भविष्यन्ति कृतज्ञेन निर्वता हरियूथपाः ॥ ७
त्यागिनं संग्रहीतारं सानुकोशं यशस्विनम् । सर्वे त्वामवगच्छन्ति ततः संबोधयाम्यहम् ॥ ८
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे । त्यजन्ति नृपतिं सेनाः संविग्नान्तं नरेश्वरम् ॥ ९
एवमुक्तम्तु रामेण वानरांस्तान् विभीषणः । रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।। १०
ततस्तान् पूजितान् दृष्ट्वा रनरर्थेश्च यृथपान् । आरुरोह गतो रामस्तद्विभानमनुत्तमम् ॥ ११
अङ्केनादाय वैदेही लज्जमानां यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुप्मना ॥१२
अब्रवीञ्च विमानस्थः पूजयन् सर्ववानरान् । सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥१३
मित्रकार्य कृतमिदं भवद्भिर्वानरोत्तमाः । अनुज्ञाता मया मर्वे यथेष्टं प्रतिगच्छथ ॥ १४
यत्तु कार्य वयस्येन सुहृदा वा परन्तप । कृतं सुग्रीव तत सर्वं भवताधर्मभीरुणा ॥ १५

किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः । स्वराज्ये वस लहायां मया दत्ते विभीषण ॥ १६
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः । अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ॥ १७
अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः । एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ १८
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः । अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ॥ १९
उधुक्ता विचारिष्यामो वनानि नगराणि च । दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ॥ २०
अचिरणागमिष्यामः स्वान् गृहान्नृपतेः सुत । एवमुक्तस्तु धर्मात्मा वानरैः सबिभीषणैः ॥ २१
अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् । प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ॥ २२
सर्वैर्भवद्भिः सहितः प्रीति लप्स्ये पुरी ततः । क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ॥ २३
त्वमध्यारोह सामत्यो राक्षसेन्द्र विभीषण । ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ॥ २४
अध्यारोह्त्त्वऱञ्शीघ्रं सामात्यश्च विभीषणः । तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।। २५