पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
१२
द्विर्मया नोक्तपूर्व हि तस्मादेतद्भविष्यति । समुत्थास्यन्ति हरयो ये हता युषि राक्षसैः ॥ ११
ऋक्षाश्च सहगोपुच्छा निकृताननचाहवः | नीरुजो निर्वणाश्चैव संपन्नबलपौरुषाः ॥
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा । सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ॥
सर्व एव समेष्यन्ति संयुक्ता: पग्या मुदा । अकाले पुष्पशबलाः फलवन्तश्च पादपाः || १४
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः | सत्रणैः प्रथमं गात्रैः संवृत्तैर्निर्वणैः पुनः ॥ १५
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः । चभूवुर्वानगः सर्वे किमेतदिति विस्मिताः ॥ १६
ते सर्वे वानरास्तम्मै राघवायाभ्यवादयन् । काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्व सुरोत्तमाः ॥ १७
उचुम्ते प्रथमं स्तुत्या म्वाई महलक्ष्मणम् । गच्छायोध्यमितो वीर विसर्जय च वानरान् ||
मैथिली सान्त्वनम्वैनामनुरक्तां नपम्विनीम। शत्रुघ्नं च महात्मानं मातृः सर्वाः परन्तप ॥ १९
भ्रातरं पश्य भरतं त्वच्छोकादूत्रनधारिणम् | अभिषेचय चात्मानं पौगन् गत्वा प्रहर्षय ॥२०
एवमुत्तवा तमामन्त्र्य रामं सौमित्रिणा सह । विमानैः सूर्यमंकाईष्टा जम्मु मुरा दिवम् ||
अभिवाद्य च का कुत्थ. मयोस्तांत्रिदोत्तमान् | लक्ष्मणेन सह श्रात्रा वासमाज्ञापयत्तदा ॥२२
ततस्तु सा लक्ष्मणरामपालिना महाचमहटजना यशम्बिनी ।
श्रिया ज्वलन्ती विराज सर्वतो निशा प्रणीतंत्र छि शीतरश्मिना ||
इत्यायें श्रीमहामायणे वात्मीकिये अ दिकाव्ये चतुर्विशतिम त्रिकाया सहिनायाम
युद्धकाण्डे इन्द्रवरदानं नाम त्रयोविंशत्युतरशततमः सर्ग.
२३
चतुर्विंशत्युत्तग्शततमः सर्गः
पुष्पको स्थापनम्
तो रात्रिमुनिं समं सुखी
7+
ब्रवीन प्राञ्जल जयं पृष्ट्वा विभीषणः ॥ "
स्नानानि चाङ्गगगाणि वस्त्राण्याभग्णानि च । चन्द्रनानि च दिव्यानि माल्यानि विविधानि ॥
अलङ्कारविदश्चेना नार्यः पद्मनिभेक्षणाः । उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥ ३
प्रतिगृह्णीत सहनुमकाया। एवमुक्तन्तु काकुम्थ: प्रत्युवाच विभीषणम् ||
हरीन् सुग्रीवमुनानेनामिनिमन्त्रय मतु ताम्यति धर्मात्मा मम हतो: सुखोचित ||
सुकुमारी महाबाहु कुमार सत्यमंश्रवः | नं बिना कैकयीपुत्रं भरतं धर्मचारिणम् ॥

न मे स्नानं बहुमतं वग्ाण्याभग्णानि च । इन एच पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ॥ ५
अयोध्या पन्ना परमदुर्गमः । एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥

अह्ना त्वां प्रापयिष्यामि तां पुरी पार्थिवाज पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ॥ ९
मम धातु कुवेम्य गवाह । हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् ॥ १०