पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशत्युत्तरशततमः सर्गः
९०५




1
१२
स विषय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥२
तरुणा दित्यसंकाशां तप्तकाञ्चनभृषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥
अक्लिष्टमाल्यामरणां तथा मनस्विनीम् । ददौ रामाय वैदेहीमके कृत्वा विभावसुः ||
अन्नवीच तदा रामं साक्षी लोकस्य पावकः । एषा ते राम वैदेही पापमस्यां न विद्यते ॥ ५
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा । सुवृत्ता वृत्तशौण्डीर न त्यामतिचचार ह ।।
रावणेनापनीतैषा वीर्यो सिक्तेन रक्षसा | त्वया चिरहिता दीना विवशा निर्जनावनात् ||
रुद्धा चान्तः पुरे गुप्ता त्वचित्ता त्वत्परायणा | रक्षिता राक्षसीवितैरिदर्शनैः ||
प्रलोभ्यमाना विविधं भर्म्यमाना च मैथिली | नाचिन्तयत तद्रक्षम्त्वद्गतेनान्तरात्मना ||
विशुद्धभावां निष्पापां प्रतिगृह्णीय राघव | न किंचिदमिधानत्र्यमहमाज्ञापयामि ते ॥
ततः प्रीतमना रामः श्रुत्वैतद्वदनां वरः । दभ्यो मुहूर्तं धर्मात्मा बाप्पव्याकुललोचनः ।।
एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः | अब्रवीत्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥
अवश्यं त्रिषु लोकेषु न सील पापगर्हति । दीर्घकालोपिता हीयं रावणान्त पुरे शुभा ॥ १३
बालिश: खलु कामात्मा गमो दशरथात्मजः । इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥
अनन्यहृदनां भक्तां मन्चित्तपरिवर्तिनीम् | नमध्यवगच्छामि मैथिली जनकात्मजाम् ॥ १५
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यरांश्रयः । उपेने चापि वैदेही प्रविशन्ती हुताशनम् ।। १६
इमामपि विशालाक्षी रक्षितां रान तेजमा | रावणो नानिवर्तेत वेलामिव महोदधिः ॥ १७
न हि शक्तः स दुष्टात्मा गनसापि मैथिलीम् । प्रधर्पयितुमप्राप्तां दीप्ताममिशिखामिव ॥
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा | अनन्या हि मया सीता भास्करेण प्रभा यथा ॥ १९
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा | न हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥
अवश्यं तु मया कार्य सर्वेषां वो वचः शुभम् । स्निग्धानां लोकमान्यानामेव च ब्रुवतां हितम् ||
इतीदमुक्त्वा विदितं महाबल: प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामः प्रियया महाबलः सुखं सुखार्होऽनुबभूव राघवः ||
इत्याने श्रीमदामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिमहसिकायां संहितायाम्
युद्धकाण्डे सीताप्रतिग्रहो नाम एकविंशत्युत्तरशततमः सर्गः
114


२२