पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्राल्मीकि रामायणे युद्धकाण्डे
२२
२४
२५
स तद्वचनमाज्ञाय राघवस्य विभीषणः । तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥
कञ्चुकोष्णीषिणस्तत्र वत्रजर्जरपाणयः | उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ॥ २०
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः | बृन्दान्युत्सार्यमाणानि दूरमुत्समजुस्तदा ॥ २१
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः । वायुनोद्वर्तमानम्य सागरस्येव निःखनः ॥
उत्सार्यमाणांस्तान् दृष्ट्वा समन्नाज्जासंमान् | दाक्षिण्यात्तदनपश्चि वारयामास राघवः ॥ २३
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निध । विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः । निवर्तयैनमुद्यांग जनोऽयं सजनो मम ॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरक्रिया: । नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ||
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवर । नौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥ २७
सैषा युद्धगना चैव कृच्छ्रे च मदति स्थिता । दर्शनेऽस्या न दोषः म्यान्मत्समीपे विशेषन' ||
तदानय समीप मे शीघ्रगेनां विभीषण | सीना पशतु मामेरा सुहृद्वणवतं स्थितम् ||
एवमुक्तम्तु गमेण सविमर्शो विभीषणः | रामम्योपानयत सीनां सन्निकर्ष विनीतवत् ||
ततो लक्ष्मणसुग्रीवौ हनुमाश्च प्लवङ्गमः | निशम्य वाक्यं समस्य बभूवुर्यथिता भृशम् ॥ ३१
कलत्रनिरपेक्षैश्च इङ्गितैग्म्य दारुणैः । अभीनमित्र सीताया तर्कगन्ति स्म राघवम् ||
लज्जया वस्त्रेषु गात्रेषु मैथिली । यिभीषणनानुगदा मर्नारं साभ्यवर्तन ||
मा वम्बद्धमुवी लज्जया जनसंसदि । रुगेदासाद्य भर्नामापुत्रेति भाषिणी ॥
विस्मयाच प्रहपचाच पतिदेवना। उदैवत सुयं भर्तुः सौम्यं सौम्यतरानना ॥
अथ समपनुदन्नन क्कम सा सुचिरहमुद वै प्रियम् ।
बदनमुदि पूर्णचन्द्रकान्तं विमलगाकनिभानना तदानीम् ||
1
1
1
९००
इत्यर्षे श्रीमहामायणे व त्मीकिये आदिकाव्ये चतुविशतिहसिकाया संहितायाम्
युद्धकाण्डे मीत भर्तृमुखोदक्षिणं नाम सप्तदशोनरशततमः सर्गः
अष्टादशोत्तरशततमः सर्गः
सीतामत्यादेशः
1
तां तु पार्श्वस्थिनां प्रां राम. संप्रेक्ष्य मैथिलीम | हृदयान्तर्गतं भावं व्याहर्तुमुगचक्रमे ||
[ए]पासि निर्जिता भद्रे शत्रुं जित्वा मया रणे । पौरुपाद्यदनुष्ठेयं तदेतदुपपाढितम् ||
गतोऽस्म्यन्तममर्षम्य घर्षणा संप्रमार्जिता । अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥
१. हृदयान्तर्गतक्रोधः च, छ.।
३४
३६