पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशोत्तरशततमः सर्गः ९०१ अद्य मे पौरुषं दृष्टमद्य मे सफल: श्रमः । अद्य तीर्णप्रतिज्ञत्वात प्रभवामीह चात्मनः ॥ ४ या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसंपादितो दोषो मानुषेण मया जितः ॥ ५ संप्राप्तमवमानं यस्तेजसा न प्रमार्जति । कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ।। ६ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तच्छ्लाघ्यं महत् कर्म हनुमतः ।। ७ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ८ निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः । विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥ ९ इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ।। १० पश्यतस्तां तु रामस्य भृयः क्रोधो व्यवर्धत | प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥ ११ स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः । अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता । तत् कृतं सफलं सीते शत्रुहस्तादमर्षणात् ॥ १३ निर्जिता जीवलीकम्य तपमा भाविनात्मना । अगस्न्येन दुराधर्षा' मुनिना दक्षिणेय दिक् ।।१४ विदितश्चान्तु ते भद्रे योऽयं रणपरिश्रमः । म तीर्णः मुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ रक्षता तु मया वृत्तमपवादं च सर्वशः । प्रख्यातम्यात्मवंगम्य न्यङ्गं च परिमार्जना ।।१६ प्राप्तचारित्रसंदेहा मम प्रतिमुग्वे स्थिता । दीपा नेत्रातुरम्येव प्रतिकृलासि मे दृढम् ।। तद्गच्छ ह्यभ्यनुज्ञा यथेष्टं जनकात्मने । एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ १८ कः पुमान् हि कुले जानः स्त्रियं परगृहोषिताम् । तेजम्वी पुनगदद्यात् मुहृल्लेख्येन चेतसा ।। रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा । कथं त्वां पुनरादा बुलं व्यपदिशन् नन्त ।। २० तदर्थ निर्जिता मे त्वं यशः प्रत्याहतं मया । नाम्नि मे त्वय्यभिप्वङ्गो यथेष्टं गम्यनामितः ।। इति प्रव्याहृतं भद्रे मयैतत कृतबुद्धिना । लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२ सुग्रीवे वानरेन्द्र वा राक्षमेन्द्र विभीषणे । निवेशय मनः सीते यथा वा सुखमात्मनः ।। २३ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्पयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥२४ ततः प्रियाहश्रयणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ।