पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशोत्तरशततमः सर्गः
षोडशोत्तरशततमः सर्गः
मैथिली प्रिय निवेदनम्


इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानी निशाचरैः ॥
प्रविश्य च महातेजा रावणम्य निवेशनम् । ददर्श सृजना हीनां सातकामिव रोहिणीम् ॥
वृक्षमूले निरानन्दा राक्षमीभिः समावृताम् | निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ||३
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् | तूष्णीमास्त तदा दृष्ट्वा स्मृत्या प्रमुदिताभवत् ॥
सौम्यं दृष्ट्वा मुखं तम्या हनुमान् लगोत्तमः | रामस्य वचनं सर्वमाग्यातुमुपचक्रमे ।
वैदेहि कुशली रामः स सुग्रीवलक्ष्यणः । विभीषण महायश्च तरीणां महिती बलैः ॥
कुशलं चात्र सिद्धार्थी हतशत्रु-रिंग विभीषणमदायेन रामेण हरिभिः सह ।
निहतो गवणो देवि लक्ष्मणग्य नयेन च | पृष्ट्वा तु कुशलं राम वीरस्त्यां रघुनन्दनः ||
तब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना । प्रियमाम्यामि ते देवि त्वां तु भूयः सभाजये ॥ ९
दिष्ट्या जीवसि धर्मज्ञे जयेन मम सयुगे । लब्धो नो विजयः सी स्वस्था भव गतव्यथा ||
रावणश्च उत शर्लङ्का नेयं वशे स्थिता । मया ह्यलब्ध निंद्रण दृढेन तव निर्जये |
११
प्रतिजैषा विनि-शीर्णा बड़ा मैतुं धौ | संभ्रमध न गन्तव्य नर्तन्या रावणालये || १२
विभीषणविश्वर्यमिदं कृतम् । दार्श्वमह विश्वम्ता स्वगृह परिवर्तसे ॥
अयं चाभ्यति सम्वदर्शनममुत्सुकः । एवमुक्ता समुदत्य सीता शशिनिभानना ||
प्रहर्षेणावरुद्धा सा व्याजार न किंवन | अब्रवीच्च हरिश्रेष्ठः सीनामप्रतिजल्पतीम् ॥
किं नु चिन्तयमे देवि किं नु मां नाभिमापसे । एवमुक्ता हनुमा सीता धर्मे व्यवस्थिता ॥
बवीत परमजीता उगइदा गिग नि.मे.दुपश्रुय भर्तुर्विजयसंश्रितम् ।
मद६वशमापन्ना निर्वाकयाम्मि क्षारम् | न
१३
१४
नु

पश्यामि सदृशं चिन्तयन्ती प्लवंगम ॥ १८
मत्प्रियाख्यान कम्येह तब प्रत्यभिनन्दनम् । न हि पशासितत् सौम्य पृथिव्यामपि वानर ||
सदृशं मत्मियाख्याने तव दातुं भवेत् समम् । हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ॥
राज्यं वा त्रिषु लोकेषु नै दिर्हति भाषितुम् । एवमुक्तम्तु वैदेच्या प्रत्युवाच प्लवङ्गमः || २१
गृहीतप्राञ्जलिर्वाक्यं सीताया प्रमुग्ने स्थित | भर्तु प्रियहि युक्त भर्तुर्विजयकाक्षिणि
स्निग्धमेवंविधं वाक्यं त्वमेवाईसि मारितुम् | तवैनद्वचनं सौम्ये सारवत् स्निग्धमेव च ॥
रत्नौधाद्विविधाचापि देवराज्याद्विशिष्यते ।
अर्थतश्च मया आप्ता देवराज्यादयो गुणाः ॥ २४
१ अस्याभैस्य स्थान - प्रविश्य च पुरी
लङ्कामनुशाप्य विभीषणम् । ततस्तेनाभ्यनजातो
113


हनुमान् वृक्षवाटिकाम् ॥ सप्रविश्य यथान्यायं सीतया
विदितो हरिः ॥ इति पुना. |