पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे


रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्ध वानराणां च सुग्रीवस्य च मन्त्रितम् ||
अनुरागं च वीर्यं च 'मारुतेर्लक्ष्मणस्य च । कथान्तो महाभागा जम्मुर्हष्टा यथागतम् ॥
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिममम् । अनुज्ञाय महाभागो मातलि प्रत्यपूजयत् ॥
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः | दिव्यं तं रथमाथाय दिवमेवारुरोह सः ॥
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे । राघवः परमग्रीतः सुग्रीवं परिषस्वजे ||
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः । पूज्यमानो हरि श्रेष्ठैगजगाम बलालयम् ॥
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् | सौमित्रि सत्त्वसंपनं लक्ष्मणं दीप्ततेजसम् ||
विभीषणमिमं सौम्य लङ्कायामभिषेचय | अनुरक्तं च भक्तं च मग चैवोपकारिणम् ||
एष मे परमः कामो यदीमं गवणानुजम् । लङ्कायां सौम्य पश्ये नमभिषिक्तं विभीषणम् ॥ १०
एवमुक्तम्तु सौमित्री राघवेण महात्मना । तथेत्युत्तवा तु संहृष्ट मौवर्ण घटमाददे ॥

"
?>
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् । विदेश महासत्त्वान् समुद्रसलिलानये ॥१२
अतिशीघ्रं ततो गत्वा वानगम्तु महाबलाः | आगनाम्तजलं गृह्य समुद्राद्वानरोत्तमाः || १३
तनस्त्वेकं घटं गृह्य संस्थाप्य परमासने घटेन तेन सौमित्रिभ्वपिद्विमीपणम् ||
लङ्कायां रक्षमां मध्ये राजानं रानशासनात | विधिना मन्त्रदृष्टेन सुद्ममावृतम् ||
अभ्यपिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् | म्यामात्या जहर्षिर भक्ता ये चान्य राक्षमा ॥
दृष्ट्वा भिषिकं लङ्कायां राक्षमेन्द्र विभीषणम् । स ताज्यं मत प्राप्य गमदत्तं विभीषणः ||
प्रकृती: सान्त्वयित्वा च ततो गममुपागभन्। अक्षनान् मोदक'लाजान् दिव्याः सुमनसस्ता ||
आजद्दुग्थ संहृष्टाः पौराम्तम्मै निशाचरा. | स वान् गृहीत्वा दुर्घष राघवाय न्यवेदयत् ॥१९
मङ्गल्यं मङ्गलं सर्व लक्ष्मणाय च वीर्यवान | कृतकार्य समृदा वा गमो विभीषणम् ॥ २०
प्रतिजग्राह न तस्यैव प्रिगकाम्या | तन. शैलोमं वीरं माअलि पार्श्वनः स्थितम् ॥ २१
अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् | जनुमान्य महाराज मिमं सौग्य विभीषणम् ||
गच्छ सौम्य पुरी लङ्कामनुज्ञाध्य यथाविधि प्रविश्य रावणगृह विजयेनाभिनन्द्य च ॥ २३
वैदेयै मां कुशलिनं समुग्रीवं सलक्ष्मणम् | आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ॥ २४
प्रियमेतदुदाहृत्य मैथिल्याम्त्वं हरीश्वर | प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि ॥
1
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंशतिमहत्रिकायां संहिताबाम्
युद्धकाण्डे विभोषणाभिषेको नाम पञ्चदशोसरशततमः सर्गः
सौमित्र: च. छ ।