पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः सर्गः

पञ्चविंशः सर्गः ताटकावृत्तान्त: अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुन्या पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव । कथं नागसहस्रस्य धारयत्यबला बलम् || तस्य तद्वचनं श्रुत्वा गधवम्य महात्मनः । हर्षयन श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ।। विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ पूर्वमासीन्महायक्षः सुंकतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ।। पितामहन्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ।। ददौ नागसहस्रम्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।। तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्या यशस्विनीम् ।। कस्याचित्त्वथ कालस्य यक्षी पुत्रं व्यजायन । मारीचं नाम दुर्धर्प यः शापाद्राक्षसोऽभवत् ।। सुन्दे तु निहते राम सागस्त्यमृषिसत्तमम् । ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ भक्ष्यार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु नां दृष्ट्वा अगस्त्यो भगवानृषिः ।। राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्न्यः परमकृद्धस्ताटकामपि शप्तवान् ।। पुरुषादी महायक्षी विरूपा विरूपानना । इदं रूपं विहायाशु दारुणं रूपमस्तु ते ।। सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ।। एनां राघव दुर्वृत्तां यक्षी परमदारुणाम् | गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ।। न हि ते स्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।। नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सता ॥राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।। विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।। एतैरन्यैश्च बहुभी गजपुत्रैर्महात्मभिः । अधर्मनिरता नार्यो हताः पुरुषसत्तमैः ।। तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृपं ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्यं चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे ताटकावृत्तान्तो नाम पञ्चविंशः सर्गः