पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ श्रीमद्वाल्मीकिरामायणे बालकाण्डे षड्विंशः सर्गः ताटकावधः

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ।। पितुर्वचननिर्देशात् पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः। करिष्यामि न संदेहस्ताटकावधमुत्तमम् ।। गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः । ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ।। तेन शब्देन वित्रस्तास्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ।। तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता । श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः ॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ।। पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः । भिध्येरन् दर्शनादस्या भीरूणां हृदयानि च ।। एतां पश्य दुराधर्षां मायाबलसमन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ।। १२ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता । उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३ विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ।। उद्धधून्वाना रजो घोरं ताटका राघवावुभौ । रजोमोहेन महता मुहूर्तं सा व्यमोहयत् ।। १५ ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत् सुमहता ततश्चुक्रोध राघवः ।। शिलावर्षं महत्तस्याः शरवर्षेण राघवः । प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ।। ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ।। १८ कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥ १९ अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह । ततस्तावश्मवर्षण कीर्यमाणौ समन्ततः ॥ दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् । अलं ते घृणया राम पापैषा दुष्टचारिणी ।। २१ यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया । वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते। रक्षांसि संध्याकालेषु दुर्धर्षाणि भवन्ति हि । इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम् ।। २३ दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः । सा रुद्धा शरजालेन मायाबलसमन्विता ।।२४