पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे

कैलासपर्वते राम मनसा निर्मितं सरः । ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥८ तस्मात् सुस्राव सरसः सायोध्यामुपगृहते । सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।।९ तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते । वारिसंक्षोभजो राम प्रणामं नियतः कुरु ।।१० ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ । तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।। ११ स वनं घोग्संकाशं दृष्ट्वा नृपवरात्मजः । अविप्रहत्तमैक्ष्वाकः पप्रच्छ मुनिपुंगवम ।। १२ अहो वनमिदं दुर्गं झिल्लिकागणनादितम् । भैरवैः श्वापदैः कीर्णं शकुन्तैरुणारवैः ।। १३ नानाप्रकारैः शकुनैर्वाश्यद्भिभैरवस्वनैः । सिंहव्याघ्रवराहैश्च वारणैश्योपशोभितम् ॥१४ धवाश्वकर्णखदिरैर्बिल्वतिन्दुकपाटलैः । संर्कीणे बदरीभिश्च किंन्वेतद्दामण वनम् ॥ १५ तमुवाच महातेजा विश्वामित्रो महामुनिः । श्रूयतां वत्स काकुत्स्थ यस्यैतहारुणं वनम ।।१६ एतौ जनपदौ स्फीती पूर्वमास्तां नरोत्तम । मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥१७ पुरा वृत्रवधे राम मलेन समभिप्लुतम् । क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशन् ।।१८ तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः । कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन ।। १९ इह भूम्यां मलं दत्त्वा दत्त्वा काशमेव च । शरीग्जं महेन्द्रस्य ततो हर्ष प्रपेदिरे ॥२० निर्मलो निष्करूशसश्च शुचिरिन्द्रो यदाभवत् । ददौ देशस्य सुप्रीतो वरं भुग्नुत्तमम ।। २१ इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः । मलदाश्च कम्शाश्च ममाङ्गमलधारिणौ ॥ २९ साधु साध्विति तं देवाः पाकशासनमब्रुवन । देशस्य पूजां तां दृष्ट्रा कृतां शक्रेण धीमना ।। २३ एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम । मलदाश्च कम्शाश्च मुदितौ धनधान्यतः ।।२४ कस्यचित्त्वथ कालम्य यक्षी वै कामरूपिणी । बलं नागसहस्रस्य धाग्यन्ती तदा ह्यभूत् ।। २५ ताटका नाम भद्रं ने भार्या मुन्दस्य धीमतः । मारीचो राक्षसो पुत्रो यस्याः शक्रपराक्रमः ॥ २६ वृत्तबाहुर्महाशीर्षा विपुलाम्यतनुर्महान । राक्षसो भैरवाकारो नित्यं त्रामयते प्रजाः ॥२७ इमौ जनपदौ नित्यं विनाशयति राघव ! मलदांश्च कख्शांश्च नाटका दुष्टचारिणी ।।२८ सेयं पन्थानमावृत्य वमत्यध्यर्धयोजने । इन एव च गन्तव्यं ताटकाया वनं यतः ।।२९ स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम । मन्नियोगादिमं देश कुरु निष्कण्टकं पुनः॥३० न हि कश्चिदिम देशं शक्नोत्यागन्तुमीदृशम । यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ ३१ एतत्ते सर्वमाख्यातं यथैतद्दरुणं बनम् । यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ।। ३२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायां बालकाण्डे ताटकावनप्रवेशो नाम चतुर्विशः सर्गः