पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
सीदते हि बलं सर्व दृष्ट्वा त्वां शोककर्शितम् । इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ॥१७
लक्ष्मणं प्रेषयास्माभिः सहसैन्यानुकर्षिभिः । एष तं नरशार्दूलो रावणि निशितैः शरैः ।। १८
त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति । तस्यैते निशिताम्तीक्ष्णाः 'पत्रिपत्राङ्गवाजिनः।।
पतत्रिण इवासौम्या: शरा: पास्यन्ति शोणितम् । तं संदिश महाबाहो लक्ष्मणं शुभलक्षणम् ||
राक्षसस्य विनाशाय वज्रं वज्रघरो यथा ||
८४०
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमोऽद्य कर्तुम् ।
त्वमतिसृज रिपोर्बंधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृश्यः समरे सुरासुरैः ।
युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥
इत्याबें श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशति सहस्रिकायां संहितायाम्
युद्धकाण्डे इन्द्रजिन्माया विवरणं नाम चतुरशीतितमः सर्गः
२२
पञ्चाशीतितमः सर्गः
निकुम्भिलाभियानम्


तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः | नोपधारयते व्यक्तं यदुक्तं तेन रक्षमा ॥
ततो धैर्यमवष्टभ्य रामः परपुरंजयः । विभीषणमुपासीनमुवाच कपिसंनिधौ
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण | भृयस्तछनुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३
राघवम्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत् पुनरिदं वाक्यं बभाषे स विभीषणः || ४
यथाज्ञप्तं महाबाहो त्वया गुल्म निवेशनम् | तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथापाश्चैव यथान्यायं विभागशः ॥ ६
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः । त्वय्यकारणसंतप्ते संतप्तहृदया वयम् ||
त्यज राजन्त्रिमं शोकं मिथ्यासंतापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्प
विवर्धिनी ॥
उद्यमः क्रियतां वीर हर्षः समुपमेन्यताम् । प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ।। ५.
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥
निकुम्भिलायां संप्राप्य हन्तुं गवणमाहवे। धनुर्मण्डल निर्मुक्तैराशीविष विषोपमैः ॥
शरैर्हन्तुं महेष्वासो रावण समितिंजयः । तेन वीरेण तपसा वरदानात् स्वयंभुवः ॥

90
१२
1. पत्रिणां पत्राणि पक्षिणा पक्षा:- त एक अत एक वाजिनः वेगवन्त इत्यर्थः ॥
भज्ञानि येषां ते शररा: पक्षिपत्रेनिंग दादयवा इत्यर्थः।