पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुरशीतितमः सर्गः
८३९
४१
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थाम्त्वयि न दृश्यन्ते दुर्दिनेषु यथा प्रहाः ॥
त्वयि प्रत्राजिते वीर गुरोध वचने स्थिते । रक्षसापहृता भार्या माणैः प्रियतरा तव ॥
तद विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥
उत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत । किमात्मानं 'महात्मानमात्मानं नावबुध्यसे ।।
अयमनघ तवोदितः प्रियार्थं जनकसुनानिधनं निरीक्ष्य रुष्टः |
सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥
४२
इत्यार्षे श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिस निकायां संहितायाम्
युद्धकाण्डे रामाश्वासनं नाम त्र्यशीतितमः सर्गः
चतुरशीतितमः सर्गः
इन्द्र जिन्माया विवरणम्





राममाश्वामयाने तु लक्ष्मणे भ्रातृवन्सले । निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ॥ १
नानाप्रहग्णैवीरश्चनुभि सचिवैर्वृतः । नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथप ||
मोऽभिगम्य महात्मानं राघवं शोकलालसम् । वानगश्चैव ददृशे बाप्पपर्याकुलेक्षणान् ॥

गघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् । ददर्श मोहमापनं लक्ष्मणस्याङ्कमाश्रितम् ||
ब्रीडितं शोकसंनतं दृष्ट्वा गमं विभीषण | अन्तर्दुसेन दीनान्मा किमेतदिति सोऽब्रवीत् ॥ ५
विभीषणमुखं दृष्ट्वा सुश्रीवं तांश्च वानगन् । लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥
हनामिन्द्रजिता सीतामिह श्रुत्व राघव | हनुमद्वचनात सौम्य ततो मोहमुपागतः ॥
कथयन्तं तु सौमित्रिं सनिवार्य विभीषण | पुष्कलार्थमिदं वाक्यं विमज्ञं राममब्रवीत् ॥
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता | लढयुक्तमहं मन्ये सागरम्येव शोषणम् ||
अभिप्रायं तु जानामि रावणम्य दुरात्मन । सीतां प्रति महाबाहां न च घातं करिष्यति।। १०
याच्यमानस्तु बहुशो मया हितचिकीर्षुणा । वैदेहीमुत्सृजम्वेति न च नत् कृतवान् बचः ॥ ११
नैव माझा न दानेन न भेटेन कुतो युघा | सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२
वानरान् मोहयित्वा तु प्रतियात. स राक्षम । चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥
हुतवानुपयातो हि देवैरपि सवासवैः । दुराधर्पा भवत्येव संग्रामे रावणात्मजः ||
तेन मोहयता नूनमेषा माया प्रयोजिता । विघ्नमन्विच्छतां तत्र वानराणां पराक्रमे ॥
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते । न्यजेमं नरमाईल मिथ्यासंतापमागतम् ॥
९.
१४
१५
1. महान् समझिरूपा, आत्मा बुद्धिः यस्य म
महात्मा ।