पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३८
श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमनासाद्यं सहसाग्निमिवो चिलखम् ॥ १२
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥१३
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तम्वद्विधो न विपद्यते ||
यद्यधर्मो भवेद्द्भूतो रायणो नरकं व्रजेत् । भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ||
१८
२०
२२
२४
Į
२८
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मो भवत्यधर्मश्च परम्परविरोधिनौ ॥
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्मेष्वधर्मः प्रतिष्ठितः ॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ||
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेनौ निरर्थकों ॥ २१
बध्यन्ते पापकर्माणो यद्यधर्मेण राघव। वघकर्महतोsधर्म: सतः कं वधिव्यति ॥
अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिगलिप्पने तेन न स पापेन कर्मणा ॥ २३
अदृष्टप्रतिकारेण त्वयक्तेनासता सता । कथं शक्यं परं प्राप्तं धर्मेणारिविकर्शन ||
यदि सत स्यात् सतां मुख्य नामत स्यात्तव किंचन। त्वया नदीदृशं प्राप्तान सन्नोपपद्यते ॥
अथवा दुर्बलः क्लीबो बलं धर्माऽनुवर्तते । दुर्बली हनमर्यादोन मैन्य इति मे क्षति ||
बलस्य यदि चेद्धर्मो गुणभृतः पराक्रमे धर्ममुत्सृज्य वर्तस्व यथा धर्म तथा नले ॥
अथ चेत् सत्यवचनं धर्मः किल परंतप । अनुतस्वय्यकरण किं न बद्धम्या पिता ॥
यदि धर्मो भवेद्भृतः अधर्मा वा परंप । न म्म हत्वा सुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥२९
अधर्मसंश्रितो धर्मो विनाशयति राघव सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥
मम चेदं मनं तात धर्मोऽसमिति राघव | धममलं त्वया छिन्नं राज्यमुत्सृज्ञता तदा ||
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यम्ननम्नत | क्रियाः सर्वा प्रवर्तन्ते पर्वतंभ्य इवापमाः ॥ ३२
अर्थेन हि वियुक्तस्य पुरुषम्याल्पतेजसः । न्युच्छिद्यन्ते क्रिया सर्वा ग्रीष्मे कुसरितो यथा ॥
सोऽयमर्थं परित्यज्य सुम्वकाम: सुवैधितः । पापमारमने कर्तुं ततो दोषः प्रवर्तते ॥
यस्यार्थास्तम्य मित्राणि यम्याथम्नम्य बान्धवाः । यस्यार्था: स पुमाल्लोक यम्यार्था: म च पण्डितः ||
यस्यार्था:स च विक्रान्तो यम्यार्था: स च बुद्धिमान् | यम्यार्था:स महाभागो यम्यार्था:स गुणाधिक ॥
अर्थस्यैत परित्यागे ढोपा. व्याहता मया । गज्यमुत्सृजना वीर येन बुद्धिम्वया कृता ॥ ३७
यस्यार्था धर्मकामार्थास्तम्य सबै प्रदक्षिणम | अघनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमी दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९
33
३१
३२
}
१. महागुण: च. छ.।