पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४१
पञ्चाशीतितमः सर्गः


अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः । स एष सह सेन्येन प्राप्तः किल निकुम्भिलाम् ॥
यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः । निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः ॥
त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः । वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः । वधायेन्द्रजितो राम संदिशस्व महाबल ॥ १६
हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् । विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम । स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः ॥
करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि । तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ॥ १९
न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसंप्लवे । राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ॥ २०
लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् । यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ॥ २१
हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण । जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः ॥ २२
जहि तं राक्षससुतं मायाबलविशारदम् । अयं त्यां सचिवैः सार्धं महात्मा रजनीचरः ॥ २३
अभिज्ञातस्य देशस्य पृष्ठतोऽनुगमिष्यति । राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ॥ २४
जग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः । संनद्धः कवची खड्गी सशरो हेमचापधृत् ॥ २५
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् । अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् ॥
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव । अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ॥ २७
विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः । स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः ॥ २८
म रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ । सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ॥
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् । विभीषणेन सहितो राजपुत्रः प्रतापवान् ॥ ३०
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ । वानराणां सहस्त्रैस्तु हनुमान् बहुभिर्वृतः ॥ ३१
विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् । महता हरिसैन्येन सवेगमभिसंवृतः ॥ ३२
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् । स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ॥ ३३
राक्षसेन्द्रबलं दुरादपश्यद्व्यूहमास्थितम् । स तं प्राप्य धनुष्पाणिर्मायायोगमरिंदमः ॥ ३४
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः । विभीषणेन सहितो राजपुत्रः प्रतापवान् ॥ ३५
अङ्गदेन च वीरेण तथानिलसुतेन च ॥
विविधममलशस्त्रभास्वरं तद्ध्वजगहनं विपुलं महारथैश्च ।
प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे निकुम्भिलाभियानं नाम पञ्चाशीतितमः सर्ग: