पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२० श्रीमद्वाल्मीकिगमायणे युद्धकाण्डे

नानाद्रुमलताकीर्णे विकासिकमलोत्पलम् । सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥
विद्याधरैर्मुनिगणैरप्सरोभिनिषेवितम् । नानामृगगणाकीर्ण बहुकन्दरशोभितम् ।।
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नगन् । हनुमान् मेघसंकाशो ववृधे मारुतात्मजः ॥ ४५
पद्भ्यां तु शैलमापीड्य बडबामुखवन्मुस्वम् । विवृत्यो ननादोच्चैत्रासयनिव राक्षसान् ॥ ४६
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुनम् । लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ।।
नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः । राघवार्थे परं कर्म समीहत परंतपः ।।
स पुच्छमुद्यम्ब भुनङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य ।
विवृत्य वक्त्रं वडवामुग्याममापुप्लुवे व्योमनि चण्डवेगः ॥
स वृक्षपण्डांम्तरमा जहार शैलाशिला प्राकृतवानरांश्च ।
वाहरुवेगाधनसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ।।
स तौ प्रमार्योग्गभागकल्पी भुजी भुजङ्गारिनिकाशवीर्यः ।
जगाम मेरुं नगराजमण्यं दिश. प्रकर्षन्निव वायुग्मृनुः ।।
स मागरं धूर्णिनवीचिमालं नदा भृशं नामितमर्वसत्त्वम् ।
ममीक्षमाणः महमा जगाम चक्र यथा विष्णुकगनमुक्तम् ॥
स पर्वतान् वृक्षगणान् मरांसि नदीम्तटाकानि पुरोत्तमानि ।
म्फीताञ्जनान्तानपि मप्रवीक्ष्य जगाम वेगात पितृतुल्यवेगः ।। ५३
आदित्यपथमाश्रित्य जगाम म गनक्लम, । हनुमाम्यरितो वीर पितृतुल्यपराक्रमः ॥
जवेन महना युनो मारुनिम्निी यथा । जगाम हरिभाईलो दिन. शब्दन पूग्यन् ॥ ५५
स्मरजाम्बवनो वाक्यं मामनिर्वातरंहमा । ददर्श महमा चापि हिमवन्नं महाकपिः ।।
नानाप्रनवणोपेतं बहुकन्दरनिगम । श्वेताश्रचयमंकाः शिखरै थाम्दर्शन ॥
शोभितं विविधवृक्षरगमत पवनोत्तमम् ॥
स नं ममामाद्य महानगेन्द्रमनिप्रवृद्धोत्तमहेमशृङ्गम् ।
ददर्श पुण्यानि महाश्रमाणि सुरक्षिमहोत्तमसेवितानि ॥
म ब्रह्मकोगं रजतालयं च शकालयं रुद्रशरप्रमोक्षम् ।
हयाननं ब्रह्मशिरश्च दीप्तं ददर्श ववम्बकिकरांश्च ।।
५९