पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिसप्ततितमः सर्गः

द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोमं बलियज्ञवाटे ।
स एवमुक्त्वा त्रिदशेन्द्रशत्रुगपृच्छय गजानमदीनमत्त्व ।।
समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।।
तमास्थाय महातेजा रथं हरिरथोपमम् । जगाम सहमा तत्र यत्र युद्धमरिंदमः ॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः । संहर्षमाणा बहवो धनुःप्रवरपाणयः ।।
गजस्कन्धगनाः केचित् केचित प्रवरवाजिभिः । व्याघ्रवृश्चिकमाारैः म्वरोष्ट्रैश्च भुजङ्गमैः ।।११
वराहै: श्वापदैः सिंहै: जम्बुकैः पर्वतापमैः । शशहंसमयूरैश्च राक्षमा भीमविक्रमाः ।।
प्रासमुद्गरनिस्विंशपरश्वधगदाधरा.' । सशङ्खनिनदैः पूर्णभैरीणां चापि निःस्वनैः ।। १३
जगाम त्रिदशेन्द्रागिः म्तृयमानो निशाचरैः । समशशिवर्णन च्छत्रेण रिपुसूदनः ॥
ग्गज प्रतिपूर्णेन नभश्चन्द्रममा यथा । अवीज्यत ननो वीगे हैमैहेमविभूषितैः ।।
चारुचामरमुन्यैश्च मुम्व्य सर्वधनुष्मनाम् । म तु दृष्ट्वा विनिर्यान्तं बलेन महता वृनम् ॥ १.६
गक्षमाधिपतिः श्रीमान् रावण पुत्रमब्रवीत । त्वमप्रतिग्थ पुत्र त्वया वै वासवी जिनः ॥ १७
किं पुनर्मानुषं धृप्यं विहनिष्यसि राघवम् । नथोक्तो राक्षमेन्द्रेण प्रत्यगृह्णान्महाशिपः ॥ १८
नतस्त्विन्द्रजिता लका सूर्यप्रतिमतेजमा । रगजाप्रतिवीरण द्यौरिवार्केण भाम्वता ॥
स संप्राप्य महातेजा युद्धभूमिमरिटमः । स्थापयामास ग्क्षामि ग्थं प्रति समन्ततः ॥ २०
ततस्तु हुनभोक्तारं हुतभुक्मशम्भ | जुहाव गक्षमश्रेष्ठी मन्त्रवद्विधिवत्तदा ॥
२१
स हवित्जसम्कारैः माल्यगन्धपुरस्कृतैः । जुहुवे पावकं दीप्तं राक्षसेन्द्रः प्रतापवान् ॥ २२
शम्बाणि शरपत्राणि ममिधोऽथ विर्भातका.) लोहितानि च वासांसि नुवं कार्णायम नथा ।।
स नत्रामि ममाम्तीर्य शम्पत्र. सतोमरे । छागम्य कृष्णवर्णम्य गलं जमाह जीवत ॥ २४
मकृदेव ममिद्धम्य विधमम्य महाचिप । बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ।।
प्रदक्षिणावर्तशिग्यम्तप्तकाञ्चनभूषण. ! चिम्नत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥
सोऽस्त्रमाहारयामाम ब्राममिन्द्ररिपुम्तदा । धनुश्चात्मरथं चैव सर्व तत्राभ्यमन्त्रयन् ।। २७
तस्मिन्नाहूयमानेऽम्बे हुयमाने च पावके । 'मार्कग्रहेन्दुनक्षत्रं वितत्रास नभ.स्थलम् ।। २८
स पावकं पावकदीमतजा हुन्वा महेन्द्रप्रतिमप्रभावः ।
सचापबाणासिरथाश्वमृतः स्वेऽतर्दधेत्मानमचिन्त्यम्पः ॥